________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥१४७||
दीप
अनुक्रम [ ४११]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [४११] ● → मुनि दीपरत्नसागरेण संकलित
८०
“निर्युक्तिः [ २४०] + भाष्यं [ १४७] + प्रक्षेपं [२२...]" आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्री ओष-यत आचार्यादीनां प्रायोग्यमात्रं नानयन्ति अनुक्तत्वात् न च प्रच्छनं कृतं येनोच्यन्ते यत एते दोषाः परित्यागजनितानिर्युतिः स्तस्मादेतद्दोषभयात्,
द्रोणीया
वृत्तिः
॥ १०१ ॥
आयरिए आपुच्छा तस्संदिट्ठे व तंमि उवसंते । चेहयगिलाणकज्जाइएस गुरुणो अ निगमणं ॥ २४० ॥ तस्मादाचार्यमा पृथ गन्तव्यं । अथाचार्यः कथञ्चिन्न भवति 'तस्संदिट्ठे वत्ति तेनाचार्येण यः संदिष्टः यथाऽमुमापृच्छय गन्तव्यं ततस्तमापृच्छ्थ व्रजन्ति । तस्मिन्नसति-आचार्ये अविद्यमाने क्वचिन्निर्गते, केन पुनः कारणेनाचार्यो निर्गच्छति ? अत आह-'चेइय' 'चैत्यवन्दनार्थं ग्लानादिकार्येषु गुरोर्निर्गमनं भवति । अथाचार्येण गच्छता न कश्चिन्नियुक्तस्ततः :भण्णइ पुवनिउत्ते आपुच्छित्ता वयंति ते समणा । अणभोगे आसन्ने काइयउच्चार भोमाई ॥ २४९ ॥
अभणिते पूर्वनिर्युक्तान् कस्मिंश्चिद्विक्षावेलायां यः प्रागेव निर्युक्त आस्ते तमापृच्छ्य व्रजन्ति ते श्रमणा भिक्षार्थं । 'अणाभोग'ति 'अनाभोगेन' अत्यन्तस्मृतिभ्रंशेन गताः ततः 'आसन्ने त्ति आसन्ने भूमिप्रदेशे यदि स्मृतं तत आगत्य पुनः कथयित्वा यान्ति, 'काइय' कायिकार्थं यो निर्गतः साधुस्तस्मै कथयन्ति यदुत वयममुकत्र गताः । 'उच्चार भोमादि'त्ति सज्ञाभूमिं यो गतस्तस्मै कथयन्ति यदुत कथनीयमहममुकत्र गत इति, आदिग्रहणात्प्रथमालिकार्थं वा यो गतस्तस्य वा हस्ते संदिशन्ति ॥
दवमाइनिग्यं वा सेजायर पाहुणं च अप्पाहे । असई दूरगओवि अ नियत्त इहरा उ ते दोसा ॥ २४२ ॥ द्रव - पानकं तदर्थं निर्गतो यः साधुस्तं दृष्ट्वा कथयन्ति, 'सेज्जायर पाहुणं च अप्पाहे'ति शय्यातरं वा दृष्ट्वा संदि
For Pernal Use On
~ 205~
आपृच्छधगमनं भा. १४६-१४७ नि. २४०२४२
॥१०१॥