SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२६१] → “नियुक्ति : [१६९] + भाष्यं [७८..] + प्रक्षेपं [१३...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||१६९|| CAXCS जइआ चेव उ खेतं गया उ पडिलेहगा तओ पाए । सागारियस्स भावं तणुएंति गुरू इमेहिं तु ॥१६९ ॥ यदेव क्षेत्रं गताः प्रत्युपेक्षकाः ततो पाए'त्ति ततःप्रभृति 'सागारिकस्य' शय्यातरस्य 'भाव' स्नेहप्रतिबन्ध तनूकुर्वन्ति, के-गुरवः 'एभिः वक्ष्यमाणैर्गाथाद्वयोपन्यस्सर्वचनैरिति खच्छ बोलिंति यई तुंबीओ जायपुत्तभंडा य । बसमा जायस्थामा गामा पचापचिक्खल्ला ॥१७॥ अप्पोदंगा य मग्गा वसुहावि अ पक्कमहिआ जाया। अण्णकता पंथा साहणं विहरिवं कालो॥१७१ ।। एतद्राधाद्वय शृण्वतः शय्यातरस्य पठन्ति, ततः सोऽपि श्रुत्वा भणति-किं यूर्य गमनोत्सुकाः, आचार्योऽप्याहसमणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियाओ वसहीओ सारइयार्ण च मेहाणं ॥१७२ ॥ सुगमा । ततश्चैतां गाथां पठित्वा इदमाचरन्तिआवस्सगकयनियमा कल्लं गच्छाम तो उ आयरिआ।सपरिजणं सागारिअ वाहिरि दिति अणुसिहि १७३ 'आवश्यककृतनियमाः कृतप्रतिक्रमणा इत्यर्थः, विकालवेलायां कृतावश्यका इदं भणन्ति-यदुत कलं गच्छामः । पुनश्च तत आचार्यः सपरिजनं 'सागारिक' शय्यातरं आह्वय 'अनुशास्तिं ददति' धर्मकां कुर्वन्तीत्यर्थः। हक्षयो पुकामन्ति वृति-तुम्यो जातपुत्रभाग्दाश्च । वृषभा जातस्थामानः प्रामाः प्रचातकर्दमाः १७०॥२ सपोवकास मार्गा वसुधाऽपि च परमत्तिका आता । अन्याकान्ताः पन्थानः साधूनां विहः (योग्यः) कालः ॥ १७॥ ॥ श्रमणानां शकुनाना अमरकुलानां पगोकुलानां च । अनियता बसतयः चारदिकानां च मेघानाम् ॥ १७॥ दीप अनुक्रम [२६१] मो.॥ . JNEmirathe N arayan ~148~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy