________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
|| १५२||
दीप
अनुक्रम
[२४३]
श्री ओघनियुक्तिः द्रोणीया
वृत्तिः
॥ ६९ ॥
मूलं [ २४३] ● → मुनि दीपरत्नसागरेण संकलित
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
"निर्युक्तिः [१५२] + भाष्यं [ ७८ ] + प्रक्षेपं [१२...]"
८०
आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्तमपि सामथ्याक्षिप्तम्, एवं वसतिं प्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति, अथवा इदमसौ शय्यातरी विचारयति -कियन्तं कालमत्र स्थास्यन्ति भवन्तः १, अस्मिन् विचारे तस्स परिकहणा
जाव गुरुण य तुज्झ य केवइया तत्थ सागरेणुवमा । केवइकालेोहिह ? सागार ठवंति अष्णेवि ॥ १५३ ॥
यावद् गुरूणां ते-तव च प्रतिभाति तावदवस्थानं करिष्यामः, अथैवमसौ विचारयति -वियालणा, यदुत 'केवइआ ' कियन्त इहावस्थास्यन्ते ?, तस्स परिकहणा क्रियते, सागरेणोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति कचि* त्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्ध हुप्रब्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति । अथासौ पुनरपि | 'विआलण 'त्ति विचारयति-यथा 'केवइकालेणेहिह 'त्ति कियता कालेनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र 'सागार * ठर्विति' सविकल्पं कुर्वन्तीत्यर्थः, कथं कुर्वन्ति ?--'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालोचनेनागमिष्याम इति ॥
पुदि इच्छ अव भणिज्जा हवंतु एवइया । तत्थ न कप्पड़ वासो असई खेत्ताऽणुन्नाओ ॥ १५४ ॥ यदा त्वसौ पूर्वदृष्टानेच्छति यैः प्राग् मासकल्पः कृत आसीत्, स्वभावेनेर्ष्यालुः स दृष्टप्रत्ययानिच्छति, नान्यान्, तत्र न कल्पते वासः । अथवा भणेदसौ - एतावन्त एवात्र तिष्ठन्तु तत्र 'न कल्पते वासः' न युज्यतेऽवस्थानं, यतः साधवः कदाचित्स्तोकाः कदाचिद्वद्द्वो भवन्ति । अथान्यानि क्षेत्राणि न सन्ति तदा 'असति' क्षेत्राणामन्येषामभावे 'अणुन्नाउ'त्ति
Education International
For Parks Use Only
~ 141 ~
৩% %% এ
द्रव्याद्यनुज्ञापन
भा. ७८ शय्यातरेण कालादिविचार:
नि. १५३
१५४
।। ६९ ।।
wor