SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [..] दीप अनुक्रम [२..] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययन [२], मूलं [२...] / [गाथा - ], निर्युक्तिः [ १०५५ ], भाष्यं [१८९...] २ चतुर्वि आवश्यक कम्म' तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपचं वक्तहारिभ-व्यानि तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाहद्वीया ५ चडवी सइत्ययस्स उणिक्खेवो होइ णामणिप्फण्णो । चडवीसइस्स छक्को धयस्स उ चन्विहो होइ ॥ १०५६॥। १ चतुर्विंश शतिस्तवा तिनिo" ॥४९१ ॥ व्याख्या - चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः क इत्यन्यस्याश्रुतत्वादयमेव यदुत - चतुर्विंशतिस्तव इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं तत्रापि चतुर्विंशतेः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः ॥ १०५६ || अवयवार्थं तु भाष्यकार एव वक्ष्यति, तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाहनामं ठवणा दविए खित्ते काले तहेव भावे अ । चञ्चीसइस्स एसो निक्खेवो छव्बिहो होइ ॥ १९०॥ ( भा० ) व्याख्या -तत्र नामचतुर्विंशतिजवा देश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दो वा स्थापनाचतुर्विंशति चतुर्विंशतीनां केपाचित्स्थापनेति द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प (दाप) दभेदभि-ज्ञानि, अचित्तानि कार्षापणादीनि मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्र प्रदेशा वा चतुर्विंशतिप्रदेशावगाढं वा द्रव्यमिति, कालचतुर्विंशतिः चतुर्विंशतिसमयादय इति एतावत्कालस्थिति वा द्रव्यमिति, भावचतुर्विंशतिः चतुर्विंशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णं वा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः 'षडिधो भवति' पद्मकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः ॥ १९० ॥ उक्ता चतुर्विंशतिरिति, साम्प्रतं स्तवः प्रतिपाद्यते, तत्र ॥४९१ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः 'चतुर्विंशति' शब्दस्य षड् निक्षेपाः ~985 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy