SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०४७], भाष्यं [१८९...] (४०) सूत्रस्पर्शि ० आवश्यकहारिभद्रीया स वि०१ प्रत सूत्रांक A525A5%25-30 (१) अत्राऽऽह-ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते, एवमधु चादी प्रयुक्त इत्यतः किं पुनरनेनेतिी, अनोच्यते, अनुवर्तनाथमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषा-अनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तहि !, यत्नाद्भवन्ति, 'स चायं यत्नः पुनरुच्चारण'मिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति-सर्वक्रियावसाने गुरोःप्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारण-'सामाइयपच्चप्पणवयणो वाडयं भदंतसहोत्ति । सबकिरियावसाणे भणियं पञ्चप्पणमणेणं ॥१॥” इति कृतं प्रसङ्गेन, प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते, तच्च द्विधा-द्रव्यतो भावतश्च, तथा चाह नियुक्तिकार: व्वंमि निण्हगाई कुलालमिच्छंति तत्थुदाहरणं । भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं ॥१०४८॥ | व्याख्या-द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाह-निवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, तच्चेदम्-ऐगस्स कुंभकाररस कुडीए साहुणो ठिया, तत्थेगो चेल्लओ तस्स कुंभगारस्स कोलालाणि अंगुलिधणुहएणं पाहाणएहिं विधइ, कुंभगारेण पडिजग्गिडं दिवो, भणिओ य-कीस मे कोलालाणि काणेसि ?, खुड्डुओ भणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विधिऊण मिच्छामिदुक्कडंति, सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भणितं प्रत्यर्पणमनेन ॥१॥ २ एकस्य कुम्भकारस्य कुम्यां (गृहे) साधवः स्थिताः, तत्रैकः धुतकस्तस्य कुम्भकारस्थ भाजनानि भहुनधनुषा पाषाणैः काणीकरोति, कुम्भकारेण प्रतिजागचं दृष्टः, भणितश-कथं मम भाजनानि काणयसि?, धुलको मणति-मिथ्या मे दुष्कृतमिति, एवं स पुनरपि काणयित्वा मिथ्या मे दुष्कृत मिति (करोति), दीप अनुक्रम ||४८४ा 5 CAMERast aajaneiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'मिथ्यादुष्कृतं' पदस्य द्रव्य तथा भाव-भेदेन प्ररुपणा ~971~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy