SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] आवश्यक - हारिभ द्वीया ॥४७० ॥ Educa “आवश्यक”- मूलसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा - ], निर्युक्तिः [१०२७...], भाष्यं [१७९] णामोपेतत्वादसौ यतिरेव शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः ॥ ॥ १७९ ॥ द्वारम् ॥ अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह- आलोइए विणीअस्स दिए तं ( पडि २) पसत्थखित्तंमि । ( प० ३ ) अभिग दो दिसाओ चरंतिअं वा जहाकमसो ॥ १८० ॥ ( प० ४ ) ( भा०) व्याख्या-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः, उक्तं च भाष्यकारेण - 'अणुरत्तो भत्तिगओ अमुई अणुयत्तओ विसेसण्णू । उज्जुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू ॥ १ ॥' दीयते 'तत्' सामायिकं, तस्यापि न यत्र तत्र कचित् किं तर्हि ?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं- 'उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणघरे वा ॥ १ ॥ देज ण उ भग्गझामियसुसाणसुण्णासु सैण्णगेहेसु । छारंगारकथारामेज्झाईदधदुडे वा ॥ २ ॥ ' तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशा' पूर्वा वोत्तरां वा दीयत इति वर्तते, तथा चरन्तीं वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञाम्यवधिज्ञानि चतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विहरन्ति, यथाक्रमश इति गुणापेक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं च- पुद्याभिमुहो उत्तरमुहो व देज्जाऽहवा पडिच्छिना । १ अनुरक्तो भक्तिगतोऽमोची अनुवर्त्तको विशेषज्ञः । उद्यतको ऽपरितान्त इष्टमर्थं लभते साधुः ॥ १ ॥ २ वने शालीवने पद्मसरसि कुसुमिते च वनखण्डे । गम्भीरसानुनादे प्रदक्षिणजले जिनगृहे वा ॥ १ ॥ दद्यात् न तु भद्मध्यामितश्मशानशून्येषु संज्ञागदेषु क्षाराङ्गारकचवरामेध्यादिव्यदुष्टे वा ॥२॥ ३ पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत्। ष्णामणुण्ण० प्र. For Purina Pts Use Only सूत्रस्पर्श करणस्व० वि० १ ~943~ ॥४७०॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy