SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०२७...], भाष्यं [१७५] (४०) प्रत सूत्रांक स्थि, भवियस्स पुण उवएसगमंतरेणावि पडिमाइ दणं सामाइयावरणिजाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जा, जहा सयंभूरमणे समुद्दे पडिमासंठिया य मच्छा पउमपत्तावि पडिमासंठिदा साहुसंठिया य, सवाणि किर तित्थ संठाणाणि अस्थि मोत्तूण वलयसंठाणं, एरिसंणस्थि जीवसंठाणंति, ताणि संठाणाणि दट्टण कस्सइ संमत्तसुयचरित्ताचति रित्तसामाइयाइ उप्पजेज्जा । उज्जुसुओ पढमं समुठ्ठाणेणं नेच्छइ, किं कारणं, भगवं चेव उहाणं, स एव वायणाय रिओ गोयमप्पभिईणं, तेण दुविह-वायणासामित्तं लद्धिसामित्तं च, जं भणियं-बायणायरियणिस्साए सामाइयलद्धी जस्स उपजइ, तिणि सद्दणया लद्धिमिच्छंति, जेण उठाणे घायणायरिए य विजमाणेवि अभवियस्स ण उप्पजइ, लब्धेरभावात् , एवं उप्यण्णं अणुप्पण्णं वा सामाइयं कजइ, कयाकयंति दारं गतं, अधुना द्वितीयद्वारमधिकृत्याऽऽह-'केन' इति, केन कृतमित्यत्र निर्वचनम्, 'अर्थतः' अर्थमङ्गीकृत्य 'तत् सामायिक GAS* दीप अनुक्रम नास्ति, भम्यस्य पुनरुपदेशकमन्तरेणापि प्रतिमादि दृष्ट्वा सामायिकावरणीयानां कर्मणां क्षयोपशमेन सामायिकलब्धिः समुत्पद्यते, यथा स्वयम्भूरमणे समुने प्रतिमासंस्थिताश्च मत्स्याः पद्मपत्राण्यपि प्रतिमासंस्थितानि साधुसंस्थितानि च, सर्वाणि किल तत्र संस्थानानि सन्ति मुक्त्वा वलयसंस्थान, इंटश है नास्ति जीवसंस्थानमिति, तानि संस्थानानि दृष्ट्वा कस्यचित्सम्यक्त्वश्रुतचारित्राचारित्रसामायिकादिरूपयेत । जुसूत्रः प्रधा समुत्थानेन (इति) नेच्छति, किं कारण ?, भगवानेवोत्थाम, स एव वाचनाचार्यों गौतमप्रभृतीना, तेन द्विविधं वाचनास्वामित्व लब्धिस्वामिव च, याणित-याचनाचार्यनिश्रया सामायिकलब्धिय॑स्योत्पयते, त्रयः शब्दनया लब्धिमिच्छन्ति, येन उत्थाने वाचनाचार्य च विद्यमानेऽपि अभव्यस्य मोत्पद्यते, एवमुत्पन्न अनुत्पन्न वा सामायिक क्रियते, कृताकृतमिति द्वारं गतं । मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~938~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy