SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक"- मूलसूत्र अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०२३], भाष्यं [१७४...] (४०) IMI सूत्रस्पर्श दीया करणस्व० वि०१ प्रत सूत्रांक आवश्यक 18 अस्थि वलयसंठाणं मोत्तुं, तइयं विण्हुस्स सातिरेगजोयणसयसहस्सविउवणं, चउत्थं करडओकुरुडा 'दोसष्ट्रियरुवझाया, हारिभ कुणालाणयरीए निद्धमणमूले वसही, वरिसासु देवयाणुकंपणं, नागरेहि निच्छुहणं, करडेणरूसिपण वुत्तं-'परिस देव! कुणा लाए,' उकुरुडेण भणियं-'दस दिवसाणि पंच य' पुणरवि करडेण भणियं-'मुहिमेत्ताहिं धाराहिं' उकुरुडेण भणियं॥४६५॥ 'जहा रत्विं तहा दिवं' एवं वोत्तूणमवकता, कुणालाएवि पण्णरसदिवसअणुबद्धवरिसणेणं सजाणवया (सा) जलेण उर्फता तओ ते तइयवरिसे साएए णयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले णरगे बावीससागरोवमहिईआणेरइया संवुत्ता । कुणालाणयरीविणासकालाओ तेरसमे वरिसे महावीरस्स केवलणाणसमुप्पत्ती । एवं अनिबर्द्ध, एवमाइ |पंचाएससयाणि अबद्धाणि ॥ एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीस पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचट्ठाणाणि तंजहा-आलीढं पच्चालीढं वइसाहं मंडल समपयं, तत्थालीढं दाहिणं पार्य अग्गओहत्तं का? दीप अनुक्रम सन्ति बलयसंस्थानं मुक्त्वा, तृतीयं विष्णोः सातिरेकयोजनातसहस्रं वैक्रिय, चतुथै कुटो कुटी दोषाःतरोपाध्यायौ कुणालायां नगर्यो। | निधमन (जलनिर्गमनमार्ग) मूले वसतिः (तयोः), वर्षासु (वर्षावासे) देवतानुकम्पनं, नागरैर्निष्काशनं, करटेन रुष्टेनोक्त-वर्ष देव! कुणालायां,' उत्कुरटेन माणितं-'दशा दिवसान् पञ्चच' पुनरपि करटेन भणितं-मुष्टिमात्राभिर्धाराभिः' उत्कुरुटेन भणितं-'यथा रानी तथा दिवा' एवमुक्त्वाऽपक्रान्ती, कुणालायामपि पत्रदशदिवसानुबद्धवर्षणेन सजनपदा (कुणाला) जलेनापकान्ता, ततस्तौ तृतीय वर्षे साकेते नगरे दावपि कालं कृत्वाऽधः सप्तम्यां पृथिव्यां काले नरके द्वाविंशतिसागरोपमस्थितिको नैरयिको संवृत्तौ । कुणालानगरीविनाशकालात्रयोदशे वर्षे महावीरस्य केवलज्ञानसमुत्पत्तिः । एतदनिववं, एवमादीनि पञ्चादेशशतानि भबद्धानि । एवं लौकिकमबद्धकरण द्वात्रिंधादडिकाः द्वात्रिंशत्प्रत्याड्किाः पोडश करणानि, लोकप्रवाहे पञ्च स्थानानि, तबधा-भालीई प्रत्यालीदं वैशास्त्र मण्डलं समपाद, तत्रालीढं दक्षिणं पादमप्रतीभूतं कृत्वा * दोसढियहवा. ॥४६५|| JAMEainmentatana R iorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~933~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy