SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१६...], भाष्यं [१७१] (४०) प्रत सूत्रांक व्याख्या-बन्धन-सहगतः शाटः-शाट एव उभयं सनातशाटी अमीषा बन्धनशाटोभयानां 'जघन्यं सर्वस्तोकम् |'अन्तर्मुहर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहुर्तेनैव तदारम्भादिति भावना, उत्कर्षतः | अर्द्धपुद्गलपरावर्तों देशोनोऽन्तरमिति, सम्यग्दृष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाधार्थः । उक्ताऽऽहारकश|रीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृत्याऽऽह|तेआकम्माणं पुण संताणाणाइओ न संघाओ। भब्वाण हुज साडो सेलेसीचरमसमयंमि ॥ १७२॥ (भा०) Rो व्याख्या-तैजसकार्मणयोः पुनयोः शरीरयोः सन्तानानादितः कारणात् , किं ?, न सङ्घातः-न तत्प्रथमतया ग्रहण, प्रागेव सिद्धिप्रसङ्गात् , भव्यानां भवेत् शाटः केपाञ्चित् , कदेति ?, अत आह-शैलेशीचरमसमये, स चैकसामायिक एवेति गाथार्थः ॥ उभयं अणाइनिहणं संतं भव्वाण हुन्ज केसिंचि । अंतरमणाइभावा अचंतविओगओ नेसिं ॥ १७३ ॥ (भा०) HI व्याख्या-उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं' सपर्यवसानमुभयं भव्यानां भवेत केषाञ्चित, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ॥ १७३ ॥ अथवेदमन्यजीवप्रयोगनिवृत्तं चतुर्विध करणमिति, आह चअहवासंघाओ?साडणं चउभयं३ तहोभयनिसेहो ४।पड़ १ संखरसगड २ थूणा ४ जीवपओगे जहासंखं १७४३ दीप अनुक्रम KAR स REainm मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~926~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy