SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९९९], भाष्यं [१५१...] (४०) आवश्यक हारिभद्रीया ॥४४९॥ उत्ति उवओगकरणे वत्तिभ पावपरिवजणे होइ । झत्ति अ झाणस्स कए उत्ति अ ओसकणा कम्मे ॥ ९९९ ॥ नमस्कार वि०१ __व्याख्या-निगदसिद्धा, नवरमुपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदाथाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ||९९९॥'उपज्झायनमोकारों' ४ इत्यादिगाधापूगः सामान्येनाहन्नमस्कारवदवसेयः, विशेषस्तु सुगम एवेति ॥ | उक्त उपाध्यायनमस्काराधिकारः ॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणूप्रत्ययान्तस्य | साधुरिति भवति, अभिलषितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनामं १ ठवणासाहू २ दश्वसाहू अ ३ भावसाहू अ ४। व्बंमि लोइआई भावंमि अ संजओ साहू ॥१०००॥ व्याख्या-वस्तुतो गताथैवेति न विवियते ।। द्रव्यसाधून प्रतिपादयन्नाहघडपडरहमाईणि उ साहंता हुँति दब्बसाहुत्ति । अहवावि ब्वमूआ ते हुंती व्वसाहुत्ति ॥१००१॥ व्याख्या-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ।। भावसाधून प्रतिपादयन्नाहनिव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सब्बभूएमु, तम्हा ते भावसाहुणो ॥१००२ ॥ ॥४४९॥ व्याख्या-निर्वाणसाधकान् 'योगान्' सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपर-14 त्वात् , तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत् , तस्मात्ते भावसाधव इति गाथार्थः ॥ १००२ ।। अनुक्रम [१] JABERatinintamational Ansarayog मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'साधु'- अर्थ, विविध-व्याख्या:, चतुर्विध-भेदाः, इत्यादि ~901~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy