SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९७४], भाष्यं [१५१...] (४०) प्रत सूत्राक व्याख्या-निगदसिद्धा, नवरम् 'अनित्थंस्थम्' इतीदंप्रकारमापन्नमित्वम् इत्थं तिष्ठतीति इत्थस्थं न इत्यस्य अनिस्थस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः ॥ ९७४॥ आह-ओषत एते किं देशभेदेन स्थिता ? उत नेति !, नेत्याह-कुत इति ?, अत्रोच्यते, यस्मात् जस्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नन्नसमोगाढा पुड्डा सब्वे अ लोगते ॥ ९७५॥ व्याख्या-यत्रैव देशे चशब्दस्यैवकारार्थत्वात् एकः 'सिद्धः निर्वृतः, तत्रानन्ताः किं ?,-'भवक्षयविमुक्ता' इति भवक्षयण विमुक्काः भवक्षयविमुक्ताः, अनेन पुनः खेच्छया भवावतरणशक्तिमसिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढा, तथाविधाचिन्त्यपरिणामवत्त्वात्, धर्मास्तिकायादिवत् , 'पुडा सबे य लोगते'त्ति स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाने च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः ॥ ९७५ ॥ तथाफुसइ अणंते सिद्धे सब्बपएसेहि निअमसो सिद्धो। तेऽवि असंखिजगुणा देसपएसेहिं जे पुठा ॥ ९७६ ॥ व्याख्या-स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः 'नियमात्' नियमेन सिद्ध इति, तथा तेऽप्यस यगुणा वर्तन्ते देशप्रदेशैयें स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टभ्यः, कर्थ:-सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः, तथैकैकप्रदेशेना-13 [प्यनन्ता एव, स चासङ्ख्येयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासोयानन्सकैर्गुणितं यथोक्तमेव भवतीति गाथा॥९७६ ॥ स्थापना चेयं- साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयशाह दीप अनुक्रम [१] P anorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~892 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy