SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...] (४०) वि १ प्रत सूत्राक - आवश्यकतामग्गिज्जइ । तस्स का उप्पत्ती?-एगस्स आयरियस्स चेलओ अविणीओ, तं आयरिओ अंबाडेइ, सो वेरै वहइ । अन्नया हारिभ आयरिया सिद्धसिलं तेण समं वंदगा विलग्गा, उत्तरंताण वधाए सिला मुक्का, दिछा आयरिएण, पाया ओसारिया द्रीया इहरा मारिओ होतो, सावो दिण्णो-दुरात्मन् ! इत्थीओ विणस्सिहिसित्ति, मिच्छावाई एसो भवउत्तिकाउं तावसासमे अच्छइ, नईए कूले आयावेइ, पंथभासे जो सत्थो एइ तओ आहारो होइ, णईए कूले आयावेमाणस्स सा गई अण्ण॥४३७॥ ओ पवूढा, तेण कूलवारओ नाम जाय, तत्थ अच्छतो आगमिओ, गणियाओ सद्दावियाओ, एगा भणइ-अहं आणेमि, कवडसाविया जाया, सत्येण गया, वंदइ उद्दाणे होइयम्मि चेइयाई वदामि तुम्भे य सुया, आगयामि, पारणगे मोदगा संजोइया दिना, अइसारो जाओ, पओगेण ठविओ, उवत्तणाईहिं संभिन्न चितं, आणिओ, भणिओ-रणो वयणं करेहि, कहं !, जहा वेसाली घेप्पइ, थूभो नीणाविओ, गहिया । गणियाकूलवालगाणं दोण्हवि पारिणामिगी। इंदपाउयाओ चाणकेण पुषभणियाओ, एसा पारिणामिया ॥ उक्तोऽभिप्रायसिद्धः, साम्प्रतं तपःसिद्धप्रतिपिपादयिषयाऽs: मार्यते । तस्य कोत्पत्तिः -एकस्याचार्यस्य क्षुल्लकः (शिष्यः) अविनीतः, तमाचार्यों निर्भसयति, स वैरं वहति । अन्यदा भाचार्याः सिद्धयौलं तेन समं वन्दितुं विलमाः, भवतरतां वधाय शिला मुक्ता, दृष्टाऽऽचार्येण, पादौ प्रसारिती इतरथा मृता अभनिष्यन् , शापो दत्तः-दुरात्मन् ! सीतो विनयसीति,8 | मिथ्यावादी एष भववितिकृत्वा तापसाश्रमे तिष्ठति, नद्याः कूले आतापयति, पन्याभ्यासे यः सार्थ आयाति तत आहारो भवति, नद्याः कूले आतापयतः सा ४ानधन्यतो न्यूढा, तेन कूलचारको नाम जातं, तत्र तिष्ठन् आगमितः, गणिकाः शब्दिताः, एका भणति-भहमानयामि, कपटश्राविका ज्ञाता, सार्थेन गता, पन्यते || | विधवायो जातायां चेत्यानि वन्दे यूर्य च श्रुताः, आगताऽस्मि, पारणके मोदकाः सांयोगिका दत्ताः, अतिसारो जातः, प्रयोगेण स्थापितः (नीरोगीकृतः), हर्तनादिभिः संभिन्नं चितं, आनीतः, भणितः-राज्ञो वचनं कुरु, कर्थ ?-यथा वैशाली गृह्यते, स्तूपो बिकाशितः (पातितः), गृहीता । गणिकाकूलवालकयोईयोरपि पारिणा मिकी । इन्द्रपादुकाः (हन्दकुमार्यः) चाणक्येन पूर्वभणिताः, एषा पारिणामिकी॥ उदाणे दीप अनुक्रम [१] ॥४३७॥ andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~877~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy