SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...] (४०) R नमस्कार. आवश्यक हारिभद्रीया वि०१ AM ॥४२९॥ गहिओ, रायाए मूल णीओ, धाबीए णाओ, ताणि निविसयाणि आणत्ताणि, पिया भोगेहिं निमंतिओ, नेच्छइ, राया सट्ठो कओ, वरिसारत्ते पुण्णे वयंतस्स अकिरियाणिमित्तं धिज्जाइएहिं दुवक्खरियाए उवविआ, परिभट्ठियारूवं कयं, सा गुविणीया अणुवयइ,तीए गहिओ,मा पवयणस्स उड्डाहो होउत्ति भणइ-जइ मए तो जोणीए णीउ अहण मए ता पोट्टे भिंदित्ता णीउ, एवं भणिए भिन्नं पोह, मया, वन्नो य जाओ, सेहिस्स पारिणामिगी इयं, जीए वा पवइओत्ति ।। कुमारो-खुड्डगकुमारो, सो जहा जोगसंगहेहि, तस्सवि परिणामिगी । देवी-पुप्फभद्दे णयरे पुष्फसेणो राया पुष्फवई देवी, तीसे दो पुत्तभंडाणि-पुष्फचूलो पुष्फचूला य, ताणि अणुरत्ताणि भोगे भुंजति, देवी पवइया, देवलोगे देवो उववण्णो, सो चिंतेइजइ एयाणि एवं मरंति तो नरयतिरिएसु उववज्जिहिंति सुविणए सो तीसे नेरइए दरिसेइ, सा भीया पुच्छइ पासंडिणो, तेन याणंति, अन्नियपुत्ता तत्थ आयरिया, ते सद्दाविया, ताहे सुत्तं कहुंति, सा भणइ-किं तुम्हेहिवि सुविणओ दिछो?, सो गृहीतः, राज्ञो मूलं नीतः, धान्या शातः, ती निविषयावाज्ञप्ती, पिता भोगैनिमन्त्रितः, नेच्छति, राजा श्रादः कृतः, वर्षाराने पूर्ण प्रजतोऽक्रिया(अवर्ण) निमित्तं चिजातीपैयक्षरिका उपस्थापिता, परिभ्रष्टाया रूपं कृतं, सा गुर्विणी अनुव्रजति, तया गृहीतः, मा प्रवचनस्योडाहो भूदिति भणति-यदि मया तदा योन्या निर्यात भय न मथा तदोदरं निश्वा निर्गच्छतु, एवं भणिते भिडमुदरं, मुता, वर्णन जातः, श्रेष्ठिनः पारिणामिकीयं, यया या प्रबजित इति । कुमार:-समारा, स यथा योगसंग्रहेषु, तथापि पारिणामिकी । देवी-पुषभो नगरे पुष्पसेनो राजा पुष्पवती देवी, तस्सा हे पुत्रभाण्डे-पुष्पल: पुष्पचूला च, तो अनुरक्तौ भोगान् भुभाते, देवी प्रबजिता, देवलोके देव उत्पनर,सचिन्तयति-यदि एतावेवं खियेयातां सदा नरकतिपंधु उत्पयेयातामिति स्वमे स तस्ये नारकान् पर्शयति, सा भीता पृष्ठति-पापग्निः , ते न जानन्ति, अर्णिकापुत्रास्तत्राचार्याः, ते शब्दिताः, तदा सूर्य कथयन्ति, सा भणति-कि युष्माभिरपि स्वप्नो दृष्टः, स अनुक्रम [१] ॥४२९॥ AMEail one Gaminayam मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~861~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy