SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...] (४०) प्रत मारिजउ, दिण्णो तीसे चेव, मंतिस्स उप्पत्तिया बुद्धी ॥ महुसित्थे-सित्थगकरो, कोलगिणी उम्भामिया, तीए य जालीए निहुवणहियाए उवरिं भामरं पडुप्पाइयं, पच्छा भत्तारो किणतो वारिओ-मा किणिहिसि, अहं ते भामर दंसेमि, गयाणि जालिं, न दीसइ, तओ तंतुवायपुत्तीए तेणेव विहिणा ठाइऊण दरिसियं, णाया यऽणेण जहा-उन्भामियत्ति, कहमन्नहे| यमेवं भवइत्ति, तस्स उप्पत्तिया बुद्धी ॥ मुद्दिया-पुरोहिओ निक्खेवए घेत्तूण अन्नेसिं देइ, अन्नया दमएण ठवियं, |पडिआगयस्स ण देइ, पिसाओ जाओ, अमचो विहीए जाइ, भणइ-देहि भो पुरोहिया! ते मम सहस्संति, तस्स किवा जाया, रण्णो कहिय, राइणा पुरोहिओ भणिओ-देहि, भणइ-न देमी, न गेण्हामि, रण्णा दमगो सबं सपञ्चयं दिवसमुहुत्तठवणपासपरिवत्तिमाइ पुच्छिमओ, अन्नया जूयं रमइ रायाए समं, णाममुद्दागहणं, रायाए अलक्खं गहाय मणुस्सस्स हत्थे दिण्णा, अमुगंमि काले साहस्सो नउलगो दमगेण ठविओ तं देहि, इमं अभिन्नाण, दिनो आणिओ. अन्नेसिं| सूत्राक दीप SC अनुक्रम - [१] मारयत, दत्तरतस्या एव, मत्रिण औत्पत्तिकी बुद्धिः । मधुसिक्यम्-सिक्थकरः, कोलिकी उहामिका, तया च जाल्यो निधुवनस्थितयोपरि नाम जातं, पश्चाजर्चा कीणन् वारितः-मा क्रीणाहीति, अहं ते नामरं दर्शयामि, गतौ जाल्या, न दृश्यते, ततः तन्तुवायपुध्या तेनैव विधिना स्थित्वा दर्शितं, ज्ञाता चानेन पयोहामिकेति, कथमन्यथा एतदेवं भवेदिति, तस्मात्पत्तिकी बुद्धिः । मुद्रिका-पुरोहितो न्यासान् गृहीत्वाऽन्येषां न ददाति, अन्यदा नमकेण स्थापित, मत्यागताय न वदाति, विह्वलो जातः, अमात्यो चीथ्यां याति, भणति-दापय भोः ! पुरोहितात्तन्मम सहसमिति, तस्य कृपा जाता, राज्ञे कथितं, राज्ञा पुरोहितो भणितः-देहि, भणति-न ददामि, न गृशामि, राज्ञा दमकः सर्व सप्रत्ययं दिवसमुहूर्तस्थापनापाचवादि पृष्टः, अन्यदा यूतं रमते राज्ञा समं, नाममुद्राप्रदणे, राज्ञाऽलक्षं गृहीवा मनुष्यस्य हस्ते या अमुमिन् काले साहस्रो नकलको प्रमण स्थापितसं देहि हदमभिज्ञान. दत्त मानीतः, अन्येषां C tanatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 844~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy