SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९४२], अध्ययन [ - ], Education intimational तस्स सयसहरसं दिज्जइ, तडे खीलगं बंधिऊण परिवेढेण बद्धो जिओ, मंती कओ, एयस्स उप्पत्तिया बुद्धी ॥ खुड्डुएपरिवाइया भणइ-जो जं करेइ तं मए कायर्व कुसलकम्मं, खड्गो भिक्खद्वियओ सुणेइ, पडहओ वारिओ, गओ राउलं, दिट्ठो, सा भणइ-कओ गिलामि ?, तेण सागारिथं दाइयं, जिया, काइयाए य पढमं लिहियं, सा न तरइ, जिया, खुडगस्स उप्पत्तिया बुद्धी ॥ मग्गित्थी एगो भजं गहाय पवहणेण गामंतरं वञ्चर, सा सरीरचिंताए उन्ना, तीसे रूवेण वाणमंतरी विलग्गा, इयरी पच्छा आगया रडइ, बबहारो, हत्थो दूरं पसारिओ, णायं वंतरित्ति, कारणियाणमुप्पत्तियत्ति ॥ मग्गे-मूलदेवो कंडरिओ य पंथे वचंति, इओ एगो पुरिसो समहिलो दिट्ठो, कंडरिओ तीसे रूषेण मुच्छिओ, मूलदेवेण भणियं अहं ते घडेमि, तओ मूलदेवो तं एगंमि वणनिरंजे ठविऊण पंथे अच्छइ, जाव सो पुरिसो समहिलो आगओ, मूलदेवेण भणिओ-एत्थ मम महिला पसवइ, एयं महिलं विसज्जेहि, तेण विसज्जिया, सा तेण समं अच्छिकण आगया १ तस्मै शतसहस्रं दीयते, तदे कीलकं बङ्गा परिवेष्टेन बद्धो जितः मन्त्री कृतः, एतस्योत्पत्तिकी बुद्धिः ॥ झुलकः-परिव्राजिका भगतियो यत् करोति तन्मया कर्त्तव्यं कुशलकर्म, क्षुद्धको भिक्षार्थिकः शृणोति, पटहको वारितः, गतो राजकुलं, दृष्टः, सा भणति कुतो गिलामि ?, तेन सागारिक (मेहनं ) दर्शितं, जिता, कायिक्या च पद्मं लिखितं सा न शक्नोति, जिता, क्षुल्लकस्वीत्पत्तिकी बुद्धिः । मार्गखीएको भार्यां गृहीत्वा प्रवहणेन ( वानेन ) ग्रामान्तरं ब्रजति, सा शरीर चिन्ता उत्तीर्ण तस्या रूपेण व्यन्तरी विलना, इतरा पञ्चादागता रोदिति व्यवहारः हस्तो दूरं प्रसारितः ज्ञातं व्यन्तरीति, कारणिकानामौत्पतिकीति ॥ मार्ग:- मूलदेवः कण्डरीकश्च पथि व्रजतः, इन एकः पुरुषः समहिलो दृष्टः कण्डरीकः तखा रूपेण मूर्जितो, मूलदेवेन भणितं अहं तव घटयामि ततो मूलदेवतं एकस्मिन् वननिकुजे स्थापयित्वा तिष्ठति यावत्स पुरुषः समद्दिल आगतः, मूलदेवेन भणितः अत्र मम महिला प्रसूते एतां महिलां विसृज तेन विसृष्टा, सा तेन समं स्थित्वाऽऽगता भाष्यं [ १५१...] For Fans at Use Only ~842~ Janibrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy