SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] Educato आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९४२], अध्ययन [ - ], निग्गओ चेन्नायडमागओ कइवयसहाओ, खीणविभवसेद्विस्स वीहीए उवविट्ठो, तस्स य तप्पुण्णपच्चर्यं तद्दिवसं वासदेयभंडाणं विक्कओ जाओ खद्धं खद्धं विद्वत्तं, अन्ने भणति सेट्टिणा रयणायरो सुमिणंमि घरमागओ निवकण्णं परिणतगो दिट्ठो, तओऽणेण चिंतियं एईए पसाएण महई विभूई भविस्सति, पच्छा सो वीहीए उबविडो, तेण तमणण्णसरिसाए आगईए दहूण चिंतियं एसो सो रयणायरो भविस्सइ, तप्पहावेण याणेण मिलक्खुहत्थाओ अणग्घेज्जा रयणा पत्ता, पच्छा पुच्छिओकस्स तुब्भे पाहुणगा ?, तेण भणियं तुज्झंति, घरं णीओ, कालेण धूया से दिण्णा, भोगे भुंजइ, कालेण य नंदाए सुमिणमि धवलगयपासणं, आवण्णसत्ता जाया, पच्छा रण्णा से उट्टवामा विसज्जिया, सिग्धं एहित्ति, आपुच्छर, अम्हे रायगिहे पंडरकुड्डुगा पसिद्धा गोवाला, जइ कज्जं एहित्ति, गओ, तीए दोहलओ देवलोगचुयगन्भाणुभावेण वरहत्थिखंधगया अभयं सुणेज्जामित्ति, सेठ्ठी दबं गहाय रण्णो उवडिओ, रायाणएण गहियं, उग्धोसावियं च, जाओ, अभयओ णामं कर्य, पुच्छइ भाष्यं [ १५१...] १ निर्गतः हातमागतः कतिपयसहायः क्षीणविभवश्रेष्ठिनो वीथ्यामुपविष्टः तख च तत्पुण्यप्रत्ययं तदिवसे वर्षदेयभाण्डानां विक्रयो जातः प्रचुरं प्रचुरम जितं, अन्ये भणन्ति श्रेष्ठिना रजाकरः खमे गृहमागतो निजकन्यां परिणयन् दृष्टः, ततोऽनेन चिन्तितम् एतस्याः प्रसादेन महती विभूतिर्भविष्यति पश्चात् स वीध्यामुपविष्टः तेन तमनन्यसदृशयाऽऽकृत्या दृष्ट्वा चिन्तितं एप स रत्नाकरो भविष्यति, तत्प्रभावेण चानेन महात् अनयणि रत्नानि प्राप्तानि पश्चारदृष्टः कस्य यूर्य प्राचूर्णकाः?, तेन भणितं युष्माकमिति, गृहं नीतः कालेन दुहिता तसे दत्ता, भोगान् भुनक्ति, कालेन च नन्दया स्वप्ने धवलगजदर्शनं, आपन्नसच्चा जाता, पश्चात् राम्रा तस्तै राष्ट्री प्रेषिता, शीघ्रमेहीति, आपृच्छति, वयं राजगृहे पाण्डुरकुड्याः प्रसिद्धा गोपालाः, यदि कार्यमागच्छेरिति गतः, तस्या दोहदो देवलोकयुतगर्भानुभावेन वरहस्तिस्कन्धगता अभयं शृणोमीति श्रेष्ठी व्यं गृहीत्वा राज्ञ उपस्थितः राज्ञा गृहीतं, उद्घोषितं च जातः श्रभयो नाम कृतं पृच्छति For Parts Only ~838~ andibray org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy