SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] Jus Educatio आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९४२], अध्ययन [ - ], पियेरेण समं उज्जेर्णि गओ, दिट्ठा णयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि अइगओ ठवियगस्स कस्सइ, सोचि सिप्पानईए पुलिणे उज्जेणीणयरीं आलिहइ, तेण णयरी सचच्चरा लिहिया, तओ राया एइ, राया वारिओ, भणइ मा राउलघरस्स मज्झेणं जाहि, तेण कोडहलेण पुच्छिओ- "सचच्चरा कहिया, कहिं वससि ?, गामेत्ति, पिया से आगओ। राइणो य एगूणगाणि पंचमंतिसयाणि, एकं मग्गइ, जो य सवप्पहाणो होजत्ति, तस्स परिक्खणनिमित्तं तं गामं भणावेइ, जहा- तुर्भ गामस्त बहिया महली सिला तीए मंडवं करेह, ते अद्दण्णा, सो दारओ रोहओ छुहाइओ, पिया से अच्छइ गामेण समं, ओसूरे आगओ रोयइ- अम्हे छुहाइया अच्छामो, सो भणइ सुहिओऽसि, किह ?, कहियं, भणड़-वीसत्था अच्छह, | हेडओ खणह खंभे य देह धोवं थोवं भूमी कया, तओ उवलेवणकओवयारे मंडवे कए रण्णो निवेइयं, केण कथं ?, रोहएण | भरहदारएणं। एसा एयरस उपत्तिया बुद्धी। एवं सवेसु जोएज्जा । तओ तेसिं रण्णा मेढओ पेसिओ, भणिया य-एस पक्खेण भाष्यं [ १५१...] 1 पित्रा सममुज्जयिनीं गतः दृष्टा नगरी, निर्गती पितापुत्री, पिता तस्य पुनरपि अतिगतो विस्मृताय कस्मैचित् सोऽपि शिप्रानद्याः पुलिने उनविन नगरीमा लिखति, तेन नगरी स चारा (सान्तःपुरा) आलिखिता, तत राजाऽऽयातः राजा निवारितः, भणति मा राजकुलगृहस्य मध्येन यासीः तेन कौतूहलेन पृष्टः-स चारा कथिता के वससि ?, ग्राम इति, पिता तस्यागतः । राशीकोनानि पञ्चमन्त्रिशतानि एक मार्गयति, यक्ष सर्वप्रधानो भवेदिति, तस्त्र परीक्षनिमितं तं ग्रामं भाणयति यथा युष्माकं ग्रामस बहिष्टात् महती शिला तस्या मण्डपं कुरुत, तेऽष्टतिमुपगताः, स दारको रोहकः क्षुधितः पिता तस्य तिष्ठति ग्रामेण समं, उत्सूर्ये आगतो रोदिति वयं क्षुधितासिष्ठामः स भगति सुखितोऽसि कथं ? कथितं भणति विश्वस्तासिष्ठत, अधस्तात् सनत सम्भो | दत्त स्तोकं स्तोकं भूमिः कृता, ततः कृतोपलेपनोपचारे मण्डपे कृते राज्ञे निवेदितं केन कृतं ?, रोहकेण भरतदारकेन । एतस्योत्पत्तिकी बुद्धिः । एवं सर्वेषु योजयेत् । ततस्तेषां राज्ञा मेषः प्रेषितः, भणिताश्च-एप पक्षेणे किमेयं तर आडिहिये? किंवा राडलं ?, तेण णगरी (प्रत्य० अधिक ) For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~834~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy