SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यक हारिभ द्रीया ॥४११॥ Education आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९३२], अध्ययन [ - ], तंमिं गुडसत्थे णयरे बहुकरओ वाणमंतरी जाओ, तेण तत्थ साहूणो सबै पारद्धा, तणिमित्तं अज्जखडडा तत्थ गया, तेण गंतूण तस्स कण्णेसु उवाहणाओ ओलइयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तृण आगओ, जओ जओ उग्घाडिज्जति तओ तओ अहिद्वाणं, रण्णो कहियं, तेणवि दिडं, कट्ठलट्ठीहिं पहओ, सो अंतेउरे संकामेइ, मुको, पहियओ, वडुकरओ अन्नाणि य वाणमंतराणि पच्छओ उप्फिडंताणि भमंति, लोगो पायपडिओ विन्नवेइ-मुयाहित्ति, तस्स देवकुले महाविस्संदा दोनि महइमहालियाओ पाहाणमईओ दोणीओ, ताओ सो वाणमंतराणि य खडखडाविंताणि पच्छओ हिंडंति, जणेण विन्नविओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियाणि, जो मम सरिसो आणेहितित्ति मुक्काओ । सो य से भाइणिजो आहारगेहीए भरुयकच्छे तच्चणिओ जाओ, तस्स विजापहावेण पत्ताणि आगासेणं उवासगाणं घरेसु भरियाणि पंति, लोगो बहुओ तम्मुहो जाओ, संघेण अज्जखउडाण पेसियं, आगआ, अक्खायं भाष्यं [ १५१...] २ तस्मिन् गुडशस्त्रे नगरे हत्करो व्यन्तरो जातः तेन तत्र साधवः सर्वे प्रारब्धाः (उपसर्गवितुं ), तनिमित्तमाखपुटास्तत्र गताः तेन गरबा कर्णयोरुपानाववलगिती, देवकुलिक आगतः पश्यति, गतः, जनं गृहीत्वाऽऽगतः यतो यत बघाव्यते ततस्ततोऽधिष्ठानं राशे कथितं तेनापि दृष्टं, काष्ठयष्टिभिः प्रहृतः सोऽन्तःपुरे संक्रमयति, मुक्तः, पृष्ठतो बृहत्करोऽन्ये च व्यन्तराः पृष्ठत उत्स्फिटन्तो भ्राम्यन्ति, छोकः पादपतितो विज्ञपयति-मुश्चेति, तस्य देवकुले महाविपन्दे द्वे द्रोण्यौ अतिमहत्या पाषाणमथ्यौ, ते स व्यन्तराख खाकारं कुर्वन्तः पश्चात् हिण्डन्ते, जनेन विज्ञप्तः, स व्यन्तरा मुक्ताः, ते द्रोण्यो अि अव आनीय खते, यो मम सदृश आनेष्यतीति मुक्ते । स च तस्य भागिनेय आहारगृळ्या भृगुकच्छे तचनीको जातः, तस्य विद्याप्रभावेण पात्राणि आकाशेनोपासकानां गृहेषु श्रुतान्यायान्ति, लोको बहुस्तन्मुखो जातः संघेनार्थखपुटेभ्यः प्रेषितम् आगताः, आख्यातम्. For Only ~ 825~ नमस्कार० वि० १ ॥४११॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy