SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३०], भाष्यं [१५१...] (४०) आवश्यक- अहवा जामेणं विहिं तिहिं चउहिं पंचहि, जइ रुच्चइन चेव जीरइ, विदिओ अभंगेइ, सो तेलस्स कुलवर सरीरे पवेसेइ, तं। हारिभ- चेव णीणेइ, ततिओ सेजं रएइ, जइ रुच्चइ पढमे जामे विबुज्झइ अहवा वितिए ततिए चउत्थे, अहया सुवइ चेव, चउ-- वि०१ द्रीया स्थो सिरिघरिओ, तारिसो सिरिघरओ को जहा अइगओ न किंचि पेच्छइ, एए गुणा तेसिं, सो यराया अपुत्तो निवि ण्णकामभोगो पबजोवायं चिंतेतो अच्छा । इओ य पाडलिपुत्ते णयरे जियसत्तु राया, सोय तस्स णयरिं रोहेइ, एत्वंतरंमि। ॥४०९॥ हाय तस्स रण्णो पुवकयकम्मपरिणइवसेण गाढं सूलमुप्पणं, तओऽणेण भत्तं पञ्चक्खायं, देवलोयं गओ, णागरगेहि य से णयरी दिशा, सावया सद्दाविया पुच्छइ-किकम्मया, भंडारिएण पवेसिओ, किंचिवि न पेच्छइ, अण्णेण दारेण दरिसिर्य, सेजावालेण एरिसा सेज्जा कया जेण मुहुत्ते मुहुत्ते उठेइ, सूएण एरिस भत्तं कर्य जेणं वेलं वेलं जेमेइ, अभंगएण| एक्कओ पायाओ तेल्लं ण णीणियं, जो मम सरिसो सो नीणेउ, चत्तारिवि पबइया, सो तेण तेल्लेण डझंतो कालओ : अनुक्रम [१] ' अथवा यामेन हाय विभिश्चतुर्भिः पञ्चमिः, यदि रोचते नैव जीयंति, द्वितीयोऽभ्यङ्गवति, स तैलस कुदव र शरीरे प्रवेशयति तदेव निष्काशयति, तृतीयः शश्यां रचयति, यदि रोचते प्रथमे बामे विबुध्यते अथवा द्वितीये तृतीये चतुर्थे, अथवा स्वपित्येव, चतुर्थः श्रीगृहिकस्तादर्श श्रीगृहं कृतं यथाऽविगतोम विविपश्यति, एते गुणास्तेषां, सच राजाऽपुत्रो निर्विणकामभोगः प्रवज्योपायं चिन्तयन् तिष्ठति । इस पाटलीपुत्रे नगरे जितशत्रु राजा, सच तस्य नगरौं रुणदि, अनान्तरे च तस्य राज्ञः पूर्वकर्मपरिणतिवशेन गाई शूलमुत्पर्य, ततोऽनेन भकं प्रत्याख्यातं, देवलोकं गतः, नागरैन तम नगरी दमा, बावकाः शब्दिताः पृच्छयन्ते-किंकर्मकाः १, भाण्डागारिकेण प्रवेशितः, किञ्चिदपि न पश्यति, अन्येन द्वारा दर्शितं, शब्यापाळकेनेशी वाम्या कृता येन मुहू मुहू वत्तिष्ठति, सूदेनेटर्श मकं कृतं येन बार वार जेमति, अम्बाकेनैकस्मात् पदस्तैलं न निष्काशित, यो मम सदशः स निष्काशयतुं, चत्वारोऽपि प्रबजिताः। स तेन तैलेन इयमानः कृष्णो ॥४०९॥ ॐ mantionary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~821~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy