SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] आवश्यक हारिभ द्रीया आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९२९], Jus Educat अध्ययन [ - ], ||४०८ || जो सव्वकम्मकुसलो जो वा जत्थ सुपरिनिट्ठिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विन्नेओ ९२९ व्याख्या- 'यः' कश्चित् सर्वकर्मकुशलो यो वा 'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि सत्यगिरिसिडक इव स कर्मसिद्ध इति विज्ञेयः कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः ॥ ९२९॥ भावार्थः कथानकादवसेयः, तच्चेदम्-कोकणगदे से एगंमि दुग्गे ★ सज्झरस भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रण्णा समाणत्तं, एएसिं मएवि पंथो दायवो न पुण ए४ एहिं कस्सइ । इभ एगो सिंघवओ पुराणो सो पडिभज्जतो चिंतेइ तहिं जामि जहिं कम्मे ण एस जीवो भज्जइ सुहं न विंदइ, सो तोसं मिलिओ, सो गंतुकामो भाइ, कुंदुरुक्क पडिबोहियलओ सिद्धओ भणइ - सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सउझयं, सो य तेसिं महत्तरओ सचवडुं भारं वहइ, तेण साहूणं मग्गो दिनो, ते रुट्ठा राउले कहेंति, ते भणति अहं रायावि मग्गं देइ भारेण दुक्खा विजंताणं ता तुमं समणस्स रित्तस्स स्थिकस्स मग्गं देसि ? रण्णा भणियं दुहु ते कयं मम आणा लंघियत्ति, तेण भ णियं देव! तुमे गुरुभारवाहित्तिकाऊणमेयमाणन्तं ?, रण्णा आमंति पडिस्सुयं, तेण भणियं-जइ एवं तो सो गुरुतरभारवाही, भाष्यं [ १५१...] १ कोङ्कणकदेशे एकस्मिन् दुर्गे समाजाण्डमवतारयति आरोहयति च तेषां च विषमे गुरुभारवाहिन इतिकृष्णा राज्ञा समाज्ञप्ते, एतेभ्यो मयाऽपि पन्था दातव्यो न पुनरेतैः कस्मैचित् । इतबैकः सैन्धवीयः पुराणः स प्रतिभनश्चिन्तयति तत्र यामि यत्र कर्मणि नैष जीवो भज्यते सुखं न विन्दति स तैर्मिलितः, स गन्तुकामो भणति, कुटस्तमतिबोधितः सिद्धो भणति सिद्धिं देहि मां यथा सिद्धं सिद्धा गताः सार्क, स च तेषां महत्तरः सर्वबहुं भारं वहति, तेन साघुम्यो मार्गों इतः, ते रुष्टा राजकुले कथयन्ति, 'भणन्ति अस्माकं राजाऽपि मार्ग ददाति भारेण दुःखयमानानां तवं श्रमणाय रिकाय विभ्रान्ताय मार्ग ददासि १, राज्ञा भणितं दुष्टुवया कृतं समाया कति तेन भमितं देव त्वया गुरुभारवाहीति कृस्वेतदाशसं १, राज्ञा नोमिति प्रतिश्रुतं तेन भणितं - यद्येवं तदा स गुरुतरभारवाही, For Fans Only ~819~ नमस्कार० वि० १ ॥ ४०८ ॥ www.incibrary.or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy