SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) NE प्रत ४) अज्ज दिडतिी, साहू भणइ-बह सुणेइ कन्नेहिं सिलोगो । वीमसाए चंदगुत्तो राया चाणकेण भणिओ-पारत्तियपि किंपि| दि| करेजासि, सुसीसो य फिर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिजति, अण्णतिस्थिया य विणडा, णिच्छूढा य, साह सदाविया भणंति-जइ राया अच्छा तो कहेमो, अइगओ राया ओसरिओ, अंतेउरिया उवसग्गेति, हयाओ, सिरिघर४ दिहतं कहेइ । कुसीलपडिसेवणाए ईसालू य भज्जाओ चत्तारि रायसंणार्य, तेण घोसावियं-सत्तवइपरिक्खित्तं घरं न है लहइ कोइ पवेसं, साहू अयाणतो वियाले वसहिनिमित्तं अइयओ, सो य पवेसियल्लओ, तत्थ पढमे जामे पढमा आ गया भणइ-पडिच्छ, साहू कच्छ बंधिऊण आसणं च कुम्मबंध काऊण अहोमुहो ठिओ चीरवेढेणं, न सकिओ, किसित्ता गया, पुच्छति-केरिसो ?, सा भणइ-एरिसो नस्थि अण्णो मणूसो, एवं चत्तारिवि जामे जामे किसिऊण गयाओ, पच्छा एगओ मिलियाओ साहंति, उपसंताओ सड्डीओ जायाओ । तेरिच्छा चढविहा-भया पओसा आहारहेड अवश्चलयण सूत्राक दीप अनुक्रम [१] S दृष्टमिति ?, साधुभणति-बहु ऋणोति कर्णाभ्यां शोकः । विमान चन्द्रगुप्तो राजा चाणक्येन भणितः पारनिकमपि किचित् कुरु, सुशिष्यश्च किल स आसीत्, अन्तःपुराय धर्मकथनम् , उपसर्यन्तेऽन्यतीर्घिकाश्च विनष्टाः, निर्वासिताश्न, साधवः शब्दिता भणन्ति-यदि राजा तिष्ठति तदा कथयामः, अतिगतो राजाऽपस्तः, अन्तःपुरिका उपसर्गम्ति,हताः, श्रीगृहदृष्टान्त कथयन्ति। कुशीलप्रतिषेवनायामीयालय भार्याश्चतस्रो राजकुटुम्ब, तेन घोषित-सप्तवृतिपरिक्षित | | गृहं न लभते कोऽपि प्रय, साधुरजानामो निकाले यसतिनिमित्तमतिगतः, स च प्रवेशितः, तत्र प्रथमे यामे प्रथमाऽगता भणति-प्रतीच्छ, साधुः कच्छ बिना आसनं च कर्मबन्ध कृत्वाग्धोमुखः स्थितश्वीरवेष्टनेन, न शकितः, क्लिशिया गता, पृच्छन्ति-कीरशः, सा भणति-शो नास्त्यम्यो मनुष्यः, एवं चितम्रोऽपि वामे यामे क्लिपित्वा गताः, पश्चान्मीलिताः एका कथयन्ति, उपशान्ताः श्राख्यो जाताः। तैरवाचतुर्विधाः-भयात् प्रवेषात् आहारहेतोः अपत्यालय Moray.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~812~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy