SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) प्रत सूत्राक अतुरिओ णीइंगाही थके थके सम उवचरइ, ससरक्ला य तं खरंटेइ, तेण सा कालेणावज्जिया अझोववन्ना भणइ-18 (पलायऽम्ह, तेण भणियं-अजुत्तमेयं, किंतु तुम उम्मत्तिगा होहि, केजावि अकोसेजाहि, तहा कयं, वेज्जेहिं पडिसिद्धा, पिया से अद्विति गओ, चट्टेण भणिय-परंपरागया मे अस्थि विजा, दुकरो य से उवयारो, तेण भणियं-अहं करेमि. चद्वेण भणियं-पउंजामो, किंतु बंभयारीहिं कर्ज, तेण भणियं-अत्थि भगवंतो ससरक्खा ते आणेमी, चट्टेण भणियंजइ कहवि अबभयारिणो होति तो कर्ज न सिम्झइ, ते य परियाविति, तेण भणिय-जे सुंदरा ते आणेमि, कतिहिं है। कज, चउहि, आणीया सहवेहिणो य दिसावाला, कयं मंडलं, दिसापाला भणिया-जओ सिवासहो तं मणागं विंधे-2 जह, स सरक्खा य भणिया हुंफुटत्तिकए सिवाख्यं करेजह, दिक्करिगा भणिया-तुम तह चेव अच्छेजह, तहा कय, विद्धा ससरक्खाण, पउणा चेडी, विपरीणओ घण्णो, चट्टेण वुत्त-भणियं मए-जइ कहवि अभयारिणो होति कजं न नीतिमाही अवसरेऽवसरे सम्पगुपचरति, सरजस्कान तं निरसयति, तेन सा कालेनावर्जिता अध्युपपना भणति-पलाम्यतेऽस्माभिः, तेन भणितम्भयुक्तमेतत्, किन्तु स्वमुन्मत्ता भव, वैद्यानपि आकोशेः, तथा कृतं, वैयैः प्रतिषिद्धा, पिता तथा अति गतः, विप्रेण भणितं-परम्परागताऽस्ति में विद्या, दुष्करश्च तथा उपचारः, तेन भणितम्-नई करोमि, विप्रेण भणितं-प्रयुञ्जमः, किन्तु ब्रह्मचारिभिः कार्य, सेन भणितम्-सन्ति भगवन्तः सरजस्कास्तानानयामि, चहेन भाणित-यदि कथाश्चिदपि अबचारिणो भविष्यन्ति तदा कार्य न सेत्स्यति, ते च पर्यापद्यन्ते, तेन भणितं-ये सुन्दरास्तान् बानयामि, कतिमिः कार्य, चतुर्भिः, श्रानीताः शब्दवेधिनश्च दिक्पालाः, कृतं मण्डलं, दिक्पाला भणिता:-यतः शिवाशब्द आयाति तं शीघ्रं विध्येत, सरजस्काश्च भणिताः-फुडितिकृते शिवारतं कुर्यात, दुहिता भणिता-नवं तथैव तिष्टेः, तथा कृतं, विद्धाः सरजस्काः, प्रगुणीभूता पुत्री, विपरिणतो धन्यः, पढेनोक्त-भणितं मया यदि कथमध्यनह्मचारिणो भवेयुः कार्य च दीप अनुक्रम 3945 [१] anatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~802~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy