SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) नमस्कार. वि०१ प्रत सुत्रांक भावश्यक-गावाणियओ, जिपादत्तो सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिवा कम्मकरेहि, (पं० १००००) सुरा- हारिभ- मोल्लंति दो गहाय वीहीए सावगस्स उवणीया, तेण ते णेच्छिया, गंदस्स उपनीया, गहिया, भणिया य-अण्णेवि आणे- द्रीया जह, अहं चेव गेण्डिस्सामि, दिवसे २ गिण्हइ फाले । अण्णया अब्भहिए सयणिज्जामंतणए बलामोडीएणीओ, पुत्ता X ॥३९७माणमा भणिया-फाले गेण्हह, सो य गओ, ते य आगया, तेहिं फाला ण गहिया, अछुछा य गया पूवियसालं, तेहिं ऊणगं । हा मोल्लंति एगते एडिया, किंह पडियं, रायपुरिसेहिं गहिया, जहावत्तं रन्नो कहियं । सो नंदो आगओ भणइ-हिया ण वत्ति, तेहि भण्णइ-किं अम्हेवि गहेण गहिया !, तेण अइलोलयाए एत्तियस्स लाभस्स फिट्टोऽहंति पादाण दोसेण एकाए कुसीए दोषि पाया भग्गा, सयणो विलवइ । तओ रायपुरिसेहिं सावओ णंदोय घेत्तूण राउलं नीया, पुच्छिया, सावओ भणइ-मझ इच्छापरिमाणातिरितं, अविय-कूडमाणति, तेण न गहिया, सावओ पूएऊण विसजिओ, नंदो सूलाए यणिक, जिनदत्तः श्रावकः, जितम राजा, स तडाग खानयति, कुश्यश्च दृष्टाः कर्मनः, सुरामूल्यमिति दे गृहीत्वा वीच्यां श्रावकायोपनीते, तेन ते नेटे, नन्दायोपनीते, गृहीते, भणिताश्व-अन्या अपि आनयेत भइमेव प्रहीष्यामि, दिवसे दिवसे कुश्यौ गृद्धाति । बन्यदा अभ्यधिके खजनामन्त्रणे बलादाकारेण नीतः, पुत्रा भणिताः-कुश्यौ गृहीयात, सच गतः, ते चागताः,तैः कुझ्यौ न गृहीते, आकुष्टाश्च गताः आपूपिकचाला, तैरूनं मूल्यमित्येकान्ते क्षिसे, है कि पतितं, राजपुरुपैहीताः, यथावृत्तं राज्ञे कयितं । स नन्द मागतो भणति-गृहीते न वेति, तैर्भग्यते-किं वयमपि ग्रहेण गृहीता, तेनातिलौल्यतया एतावतो छाभात् अष्टोऽमिति पादयोषेणैकया कुश्या द्वावपि पादौ भनौ, स्वजनो विलपति । ततो राजपुरुषैः श्रावको नन्दन गृहीत्वा राजकुछ है नीती, पृष्टी, श्राकको भगति-ममेच्छापरिमाणातिरिकम् , अपिष-कूटमानमिति, तेन न गृहीते, पावकः पूजयित्वा विसृष्टः, नन्दः शूलायां बीहीए नीया + कीडो फिट्टो विडो. दीप अनुक्रम ॥३९७॥ MER H andionary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 797~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy