SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) 9% आवश्यक दिभिक्खनु पविठ्ठा, सिरिमई य वासघरं गया हारं पोयति, तीए अभुट्ठिया, सा हारं मोत्तूण भिक्खत्थमडिया, एत्थ- नमस्कार हारिभ- मिचित्तकम्मोइण्णणं मयूरेणं सो हारो गिल्लिओ, तीए चिंतियं-अच्छरीयमिण, पच्छा साडगद्धेण ठड्यं. भिक्खा वि. द्रीया पडिग्गाहिया निग्गया य, इयरीए जोइयं-जाव नस्थि हारोत्ति, तीए चिंतियं-किमेयं बडखेहूं, परियणो पुपिछओ, सो भणइ-न कोइ एत्थ अजं मोतूण पविट्ठो अन्नो, तीए अंबाडिओ, पच्छा फुटू । इयरीएवि पवत्तिणीए सिर्छ, तीए भणियं ॥३९५|| 1-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरया जाया, तेसिं चाणत्यभीयाणं तं गेहूं ण उग्गाहइ, सिरिमई कंतिमइओ भतारेहिं हसिजति, ण य विपरिणमंति, तीएवि उम्गतवरयाए कम्मसेसं कर्य, एत्थंतरंमि सिरिमई भत्तारसहगया वास-ID हरे चिड, जाव मोरेण चित्ताओ ओयरिऊण निग्गिलिओ हारो, ताणि संवेगमावण्णाणि, अहो से भगवईए महत्थता जं: न सिमिदंति खामेउं पयट्टाणि, एत्थंतरंमि से केवलमुप्पण्णंति, देवेहि य महिमा कया, तेहिं पुच्छियं, तीएऽवि साहिओ -१% * -१ अनुक्रम [१] भिक्षा प्रविष्टा, श्रीमतिश्च वासगृहगता हारं प्रोतति, तथाऽभ्युस्थिता, सा हारं मुक्त्वा भिक्षार्थमुत्थिता, अत्रान्तरे चित्रकर्मोत्तीर्णेन मयूरेण स हारो गिलितः, तया चिन्तितम्-भावयमिदं, पश्चात् शाटकान स्थगित, भिक्षा प्रतिगृहीता निर्गता च, इतरया दृष्ट-यावन्नास्ति हार इति, तथा चिन्तित-किमेषा बहती श्रीदा, परिजनः पृष्टः, स भणति-न कोऽपि मन्नार्या मुक्त्वा प्रविष्टोऽन्यः, तया निर्भसितः, पश्चात् स्फिटितम् । इतस्याऽपि प्रबर्सिन्याः शिष्ट, तयार भणित-विचित्रः कर्मपरिणामः, पश्चात् उनतरतपोरता जाता, तैश्वानर्थभीतैः तद्हं नावगाडते, श्रीमतिकान्तिमयौ भर्तृम्यां इस्येते, न च विपरिणमतः, सथाउप्युग्रतपोरतया कर्मशेष कृतम् , अत्रान्तरे श्रीमतिर्भा सह गता वासगृहे तिष्ठति, यावन्मयूरेण चित्रावतीर्य निर्गिलितो हारः, तौ संवेगमापनौ, अहो तस्सा भगवत्या गाम्भीयं यत्र शिष्टमिमिति क्षमयितुं प्रवृत्तौ, अन्नान्तरे तस्याः केवलज्ञानमुत्पन्नमिति, देवैध महिमा कृतः, तैः पृष्टं, तयाऽपि कथितः ॥३९५॥ JABERatinintamational andibrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 793~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy