SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [८८४], (४०) भाष्यं [१५१...] प्रत सूत्राक -CCESS मेरुसमो बिन्दुः समुद्रोपभ इत्यादि २८, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानं, समुद्राव-8 नयवानां चाभिधानमित्यादि २९, 'अनिर्देशदोषः' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्था ल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानं ३०, ‘पदार्थदोषः' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाss-12 श्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोषः' विश्लिष्टसंहितत्वं व्य-18 त्ययो वेति ३२ । एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छन्दनिर्देशो गम्यते ॥ अष्टाभिश्च गुणैरुपेतं यत् तलक्षणयुक्तमिति वर्तते, ते चेमे गुणाः निहोस" सारंवन्तं च हेउ समलंकियं । उर्वणीयं सोयारं च मिय" महुरमेव य॥८८५ ॥ व्याख्या-निर्दोष' दोषमुक्तं 'सारवत्' बहुपर्याय, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्ताक्तम् , 'अल कृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहृतं, 'सोपचारम्' अग्राम्याभिधानं, 'मितं' वर्णादिनियतप-1 रिमाणं, 'मधुर' श्रवणमनोहरम् । अथवाऽन्ये सूत्रगुणाः अप्पक्खरमसंदिर सौरवं विस्सओमुहं । अत्योभमणर्वजं च मुत्तं सवण्णुभासियं ॥ ८८६ ॥ ब्याख्या-'अल्पाक्षरं' मिताक्षरं, सामायिकाभिधानवत् , 'असंदिग्ध' सैन्धवशब्दवल्लवणघोटकाद्यनेकार्थसंशयकारि । न भवति, 'सारवत्' बहुपर्याय, 'विश्वतोमुखम्' अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात् , प्रतिमुखमनेकार्थाभिधायकं वा सारवत्, 'अस्तोभक वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभकाः-निपाताः, 'अनवद्यम्' अगा, न दीप अनुक्रम T VIN indinrary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 754~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy