SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६८], भाष्यं [१५१...] (४०) आवश्यक ॥२६८॥ प्रत सुत्रांक मग्गसि, धूयं, णिच्छूढो, एवं थालं दिवसे २ गेण्हइ, ण य देइ, अभओ भणइ-कओ रयणाणि ?, सो भणइ-छगलओहारिभद्रीहगइ, अम्हवि दिजउ, आणीओ, मडगगंधाणि वोसिरइ, अभओ भणइ-देवाणुभावो, किं पुण!, परिक्खिजउ, किह , यवृत्तिः भणइ-राया दुक्खं चेन्भारपबतं सामि बंदओ जाति, रहमगं करेहि, सो कओ, अजवि दीसइ, भणिओ-पागारं सो-18विभागः १ वणं करेहि, कओ, पुणोवि भणिओ-जइ समुदं आणेसि तत्थ हाओ सुद्धो होहिसि तो ते दाहामो, आणीओ, वेलाए हाविओ, विवाहो को सिवियाए हिंडतेण, ताओवि से अण्णाओ आणियाओ, एवं भोगे भुजति बारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिण्णाणि य, चउधीसाए वासेहिं सवाणिवि पबइयाणि, णवपुवी जाओ, एकल्लविहारपडिम पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवष्णकारगिहमागओ, सो य सेणियस्स सोवण्णियाणं | जवाणमट्ठसतं करेइ, चेइयच्चणियाए परिवाडिए सेणिओ कारेइ तिसंझं, तस्स गिहं साहू अइगओ, तस्स एगाए वायाए मार्गपति !, दुहितर, तिरस्कृतः, एवं स्थानं दिवसे २ गृह्णाति, न च यदासि, अभयो भणति-कुत्तो रत्नानि !, स भणति-गलो हदति, भस्मभ्यमपि ददातु, आनीतः, मृतकगन्धानि म्युस्मृजाति, अभयो भणति-देवानुभाषः, किं पुनः परीक्ष्यते, कथं, भणति-राजा दुःखं वैभारपर्यंत स्वामिवन्दको याति, रथमार्ग कुरु, स कृतः, अद्यापि दृश्यते, भणितः-प्राकारं सौवर्ण कुरु, कृतः, पुनरपि भणितः यदि समुद्रमानयसि सन खातः शुद्धो भविष्यसि तदा ते दास्यामः, आनीतः, बेलायां वापितो, विवाहः कृतः शिबिकया हिण्डमानेन, ता अपि तथान्या आनीताः, एवं भोगान् भुनकि बादश वर्षाणि, पश्चादोधितः,४॥३६८॥ महेलाभिरपि द्वादश वर्षाणि मागितानि दत्तानि च, चतुर्विधात्या वः सर्वेऽपि प्रमजिताः, नवपूर्वी जातः, एकाकिविहारप्रतिर्मा प्रतिपक्षः, तत्रैव रामगृहे हिटते, सुवर्णकारगृहमागतः, स च श्रेणिकस सीवर्णिकानां यवानाम शातं करोति, चैस्वार्थ निकाय परिपाया श्रेणिका कारपति त्रिसम्ध्यं, तस्य गृहं साधुरः। तिगतः, तस्मैकया वाचा दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~739~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy