SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६८], (४०) भाष्यं [१५१...] आवश्यक ||३६६॥ प्रत सुत्रांक पुणोवि तेलं छूट ताव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए घेयणाभिभूओहारिभद्री. कालगओ, पच्छा सागरचंदो राया जाओ । अण्णया सो माइसवत्तिं भणइ-गेह रजं पुत्ताण ते भवउत्ति, अहं पञ्चयामि, | यवृत्तिः साणेच्छइ एएण रजं आयत्तंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिपंतं पासिऊण चिंतेइ-मए पुत्ताण रज CICIविभागः१ |दिजंतं ण इच्छिय, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, सेण सूतस्स संदेसओ [दिण्णो, एत्तो चव पुषण्हियं पडावजासि, जइ विरामि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसजिओ, पियदसणाए दिहो, भणइ-पेच्छामि णं ति, तीए अप्पितो, पुर्व णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस?, तेण दुहा काऊण तेसिं दोण्हवि सो दिण्णो, ते खाइउमारद्धा, पुनरपि तैलं क्षिप्तं तावचलितो यावत्पश्चिमप्रहरः, तदापि शिसं, ततो राजा सुकुमालो बिभातायां रजन्या वेदनाभिभूतः कालगतः, पश्चात्सागरचन्द्रो राजा जातः । अम्बदा स मातृसपनी भणति-गृहाण राज्यं पुत्रयो भवरिवति, अहं प्रवजामि, सा नेच्छति एतेन राज्यमायत्तमिति, ततः सा अतियान| निर्याणयोः राजलक्ष्म्या दीप्यमानं दृष्ट्वा चिन्तयति-मया पुत्रयो राज्यं दीयमानं नेष्ट, तावप्येवमशोभिप्यतः, इदानीमायेनं मास्यामि द्विाणि मार्गयति, स| |च शुधातः, तेन सूदाय संदेशो इत्तः, अन्नव पौवाहिकं प्रस्थापयेयंदू भक्षयामि, सूदेन सिंहकेशरिको मोदक शेळ्या हस्तेन विसृष्टः, प्रियदर्शनया दृष्टः, भणति-- प्रेक्षे तमिति, तयार्पितः, पूर्वमनया विपन्न क्षिती इसी कृती, ताभ्यां स विषेण प्रक्षितः, पश्चात् भणति-अहो सुरभिर्मोदक इति प्रत्यर्पितः, चेव्या तया | गत्वा राजे समर्पितः, ती च द्वावपि कुमारी राजसकादो तिष्ठतः, तेन चिन्तितं-कथमहमेतयोः क्षुधातयोः खाइयामि', तेन द्विधा कृत्वा तांभ्यां द्वाभ्याम् स दत्तः तौ खादितुमारम्धी, दीप अनुक्रम ॥६६॥ JHNEDIO M andinraryom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 735~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy