SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) प्रत आवश्यक- एवं सो सविठ्ठीए उवगिजमाणो आगओ, तओ एरावणं विलग्गो चेव तिक्खुत्तो आदाहिणं पयाहिणं सामि करेइ, ताहे ताह हारिभद्रीसो हत्थी अग्गपादेहिं भूमीए ठिओ, ताहे तस्स हथिस्स दसष्णकूडे पचते देवताप्पसाएण अग्गपायाणि उहिताणि, तओ से यवृत्तिः ॥२५॥ीणाम कतं गयग्गपादगोत्ति, ताहे सो दसण्णभद्दो चिंतेइ-एरिसा कओ अम्हाणं इहित्ति , अहो कएलमोऽणेण धम्मो,विभागात अहमवि करेमि, ताहे सो सब छड्डेऊण पवइओ।एवं इड्डीए सामाइयं लहइ १०। इयाणिं असक्कारेणं, एगो धिज्जाइओ तहास्वाणं थेराणं अंतिए धम्म सोचा समहिलिओ पवइओ, उग्गं २ पवर्ज करेंति, णवरमवरोप्पर पीती ण ओसरइ, महिला मणागं घिजाइणित्ति गधमुबहति, मरिऊण देवलोयं गयाणि, जहाउगं भुत्तं । अतो य इलावद्भणे णगरे इलादेवया, तं एगा सत्यवाही पुत्तकामा ओलग्गति, सो चविऊण पुत्तो से जाओ, णामं च से कयं इलापुत्तो त्ति, इयरीवि गवदोसेणं तओ चुया लेखगकुले उप्पण्णा, दोऽवि जोवणं पत्ताणि, अण्णया तेण सा लेखगचेडी दिवा, पुषभवरागेण अज्झोववण्णो, ABC- सुत्रांक - दीप अनुक्रम एवं स सर्वध्योपगीयमान आगतः, तत ऐरावणे विक्रम एव निकृष्व भादक्षिणप्रदक्षिणं स्वामिनं करोति, तदा स हस्ती अग्रपादैः भूमौ स्थितः, सदा तस्य हस्तिनो दशार्णकूरे पर्वते देवताप्रसादेन अप्रपादा उत्थिताः, वतस्तस्य कृतं नाम गजाप्रपादक इति, तदा स दाणभचिन्तयति-ईशा कुतोऽस्माकमृद्धिरिति भहो तोऽनेन धर्मः, अहमपि करोमि, तदा स सर्व त्यक्त्वा प्रबजितः । एवममा सामायिक लभ्यते । इदानीमसरकारेण-एको धिग्जातीयक्षथारूपाणां स्थविरणामन्तिके धमै श्रुत्वा समहिला प्रवजितः, जामुना प्रवज्यां कुरुतः, नवरं परस्परं प्रीति पसरति, महेला धिरजातीयेति मनाक गई. मुदाति, मृरखा देवलोकं गतौ, यथायुष्क भुक्तम् । इतवेलावर्धने नगरे इलादेवता, तामेका सार्थवाही पुत्रकामाऽवलगति, स युवा पुत्रस्तस्य जातः, नाम ! च तस्य कृतमिलापुत्र इति, इतरापि गर्वदोषेण ततब्युता सहकले उत्पन्ना, द्वावपि यौवनं प्राप्ती, अन्यदा तेन सा लचकपेटी दृष्टा, पूर्वभवरागेणाभ्युपपाः,* ॥३५९॥ JanEaa nd S amiDrary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~721~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy