SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) प्रत 2-56056 सुत्रांक आवश्यक- सो ततियदिवसे हिंडतो सत्यवाहेण सद्दावितो, कीसऽसि कलं णागतो, तुहिको अच्छति, जाणइ, जधा-छह क तेल्लय, हारिभद्री ताहे से दिण्णं, तेणवि अण्णेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अण्णस्स णिमंतेतस्सविण गेण्हति, अण्णे |8| यवृत्तिः ॥३५२॥ भणंति-एसो एगपिंडिओ, तेण तं अवापदं लद्धं, वाणिएण भणितो-मा अण्णस्स खणं गेण्हेज्जासि, जाव णगरं गम्मति विभागः१ ताव अहं देमि, गता णगरं, तेण से णियघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरे णेच्छति, ताधे जद्दिवस से पारणयं तद्दिवस से लोगो आणेइ भत्तं, एगस्स पडिच्छति, ततो लोगो ण याणति-कस्स पडिच्छितंति ?, ताधे लोगेण जाणणाणिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगो पविसति, एवं वश्चति कालो । सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणिता-मुहुत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता-ओयरह, गोतमो य भणितो-मम वयणेणं भणेजासि-भो अणेगपिंडिया ! एगपिंडितो ते स तृतीय दिवसे हिण्डमानः सार्थवाहेन शब्दितः, किमासी: कल्ये नागतः, तूष्णीकस्तिष्ठति, जानाति, यथा-पठं कृतं, तदा ती दत्तं, तेनाप्यन्यावपि द्वौ दिवसी स्थापितः, कोकोऽपि परिणतः, अन्यस्य निमन्त्रयतोऽपि न गृह्णाति, अन्ये भणन्ति-एप एफपिण्टिकः, तेन तत् अर्धारपदं लब्धं, | वणिजा भणितः-माऽन्यस्य पारणं गृह्णीयाः, पावनगरं गम्यते सायदई दास्यामि, गता नगरं, सेन तस्य निजगृहे मठः कृतः, तदा शीर्ष मुण्डयति कापायिकाणि |च चीवराणि गृह्णाति, तथा विण्यातो जने जाप्तः, तदा तखापि गृहे नेच्छति, तदा यमिन् दिवसे तस्स पारणं तस्मिन् दिवसे तस्य लोक आनयति भक्तम्, एकल्य ॥३५॥ | प्रतीच्छति, नतो लोको न जानाति-कस्य प्रतीष्टमिति, तदा कोकेन ज्ञापनानिमित्तं मेरी कृता, यो ददाति स ताडवति, तदा लोकः प्रविशति, एवं ब्रजति | कालः । स्वामी च समवस्तः, तदा साधवः संदिशन्तो भगिता:-मुहूर्त तिष्ठत, भनेषणा, तसिन् जिमिते भणिता:-भवतरत, गौतमन भणितो-मम वच . नेन भणे:-भो भनेकपिक्निक ! एकपिण्डिकसया अहापदं प्र. IGI दीप 4 अनुक्रम CAMEmirathi X angionary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 707~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy