SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८४७ ], भाष्यं [१५०...] भणति जति अभयं देह, दिण्णं, तेण नियत्तितो अंकुसेण जहा भमिता थले ठितो, ताहे उत्तारेत्ता णिबिसताणि कयाणि । एगस्थ पचंतगामे सुन्नघरे ठिताणि, तत्थ य गामेलयपारद्धो चोरो तं सुन्नघरं अतिगतो, ते भांति-वेढेतुं अच्छामो, मा कोघि पविसउ, गोसे घेच्छामो, सोऽवि चोरो लुहंतो किहवि तीसे दुक्को, तीसे फासो वेदितो, सा दुक्का भणति कोऽसि तुमं ?, सो भणति चोरोऽहं तीए भणियं तुमं मम पती होहि, जा एतं साहामो जहा एस चोरोत्ति, तेहिं कलं पभाए मँठो गहिओ, ताहे उविद्धो सूलाए भिण्णो, चोरेण समं सा वञ्चति, जावंतरा नदी, सा तेण भणिता-जधा एत्थ सरत्थंभ अच्छ, जा अहं एताणि वत्थाभरणाणि उत्तारेमि, सो गतो, उत्तिष्णो पधावितो, सा भणति - "पुण्णा नदी दीसइ कागपेज्जा, सबं पियाभंडग तुज्झ हत्थे । जधा तुमं पारमतीतुकामो, धुवं तुमं भंड गहीउकामो ॥ १ ॥ सो भणति - चिरसंधुतो बालि ! असंधुएणं, मेल्हे पिया ताव धुओऽधुवेणं । जाणेमि तुज्झ प्पयइस्सभावं, अण्णो णरो १ भणति-यद्यभयं दत्त, दत्तं, तेन निवर्त्तितोऽङ्कुशेन यथा भ्रात्वा स्थले स्थितः, तदोत्तार्थं निर्विषयीकृतौ । एकत्र प्रत्यन्तग्रामे शून्यगृहे स्थितौ तत्र मायकप्रारब्धश्चौरसात् शून्यगृहमतिगतः, ते भजन्ति-वेष्टयित्वा तिष्ठामः, मा कोऽपि प्रविक्षत् प्रत्यूषे ग्रहीष्यामः सोऽपि चौरो गच्छन् ( लुठन् ) कथमपि तया स्पृष्टः, तस्याः स्पर्शो विदितः सा स्पृष्टा भणति कोऽसि त्वं ? स भणति चौरोऽहं तथा भणितं वं मम पतिभव यावदेनं कथयावो यचैव चीर इति, तैः कल्ये प्रभाते मेण्डो गृहीतः, तदावबद्धः शूलायां मिश्रः चैौरेण समं सा बजति यावदन्तरा नदी, सा तेन भणिता यथाऽय शरस्तम्ये तिष्ठ यावदहमेतानि वस्त्राभरणान्युत्तारयामि स गतः उत्तीर्णः प्रधावित, सा भणति पूर्णा नदी दयते काकपेया सर्व प्रियाभाण्डकं तब हस्ते यथा एवं पारमतिगन्तुकामो भाण्डं प्रहीतुकामः ॥ १ ॥ स भणति चिरसंस्तुतो बाले ! असंस्तुतेन स्वजसि प्रियं तावत् भुवोऽध्रुवेन । जानामि तव प्रकृतिस्वभावमम्यो नरः * पेच्छामो + उहो. ध्रुवं Education Intimo For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~704~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy