SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४६], भाष्यं [१५०...] (४०) प्रत सूत्राक यसबाए बारवतीए तिगिच्छे करेंति, अण्णदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूर्ण ढंकादीणं वधकरणं काऊण कहिं गमिस्संति?. ताघे सामी साधति-एस धणंतरी अप्पतिहाणे णरए उववजिहिति, एस पुण वेतरणी कालंजरवत्तिणीय गंगाए महाणदीए विझस्स य अंतरा वाणरत्ताए पञ्चायाहिति, साधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ Kअण्णया साहूणो सत्येण समं धाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिच्छामो, सो भणति-मा सबे मरामो, बच्चह तुब्भे अहं भत्तं पञ्चक्खामि, ताहे णिबंध काउं सोऽवि ठिओ, ण तीरति सल्लं जीणेतुं, पच्छा थंडिलं पावितो छायं च, तेऽवि गता, ताहे सो वाणरजहवती तं पदेस एति जत्थ सो साध, जाव परिलहिता दण किलिकिलाइतं. तो तेण जहाहिवेण तेसि किलिकिलाइतसई सोऊण रूसितेण आगंतण दिट्टो सो साध , तस्स तं दळूण ईहापूहा करेंतस्स कहिं मया एरिसो दिहोत्ति?, जातीसंभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सलं सर्वखो द्वारिकायां चिकित्सा कुरुतः, अन्यदा कृष्णो वासुदेवस्तीर्थकर पृच्छति-एतौ बहूनां दादीनां वधकरणं कृत्वा क गमिष्यतः १, तया स्वामी कथयति-एष धम्बन्सरी अप्रतिष्ठाने नरके उत्पत्स्यते, एप पुनर्वैतरणी काळभरवर्तिन्यो (अव्या) गङ्गाया महानद्या विन्ध्यस्य चान्तरा वानरतया प्रत्यायासबि, तदा स वयः प्राप्तः स्वयमेव यूधपतित्वं करिष्यति, तत्राम्यदा साधवः सार्थेन सममागमिष्यन्ति, एकस्व च साधोः पादे शव्यं लगिष्यति, तदा ते भणन्ति-वयं प्रतीक्षामहे, स भणति-मा सबै नियामहे, व्रजत यूयमहं भक्तं प्रत्याश्यामि तदा सोऽपि निर्बन्धं कृत्वा स्थितः, न शक्रोति शल्यं निर्गमिन, पश्चात् स्थपिडर्स प्रापितः छायाँ च, तेऽपि गताः, तदा स वानरयूथाधिपतिसं प्रदेशमेति बन स साधुः, यावत् पौरस्यसं दृष्टा किलकिलावित, सतोग यूयाधिपेन तेषां किलकिलावितशब्दं श्रुत्वा रुटेनागस्य दृष्टः स साधुः, तस्य तं दृष्ट्वा ईहापोही कुर्वतः क मवेदशो दृष्ट इति, जातिः स्मृता, द्वारिका संस्मरति, तदा तं साधु वन्दते, तच्च तस्य शल्य दीप अनुक्रम JABERatinintimatama Malanmitrary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~698~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy