SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३६], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक हारिभदीयवृत्तिः विभागः१ प्रत सूत्राक - व्याख्या-काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णा द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, कालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति, कुतः - १५ व क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थरत्वादिति, द्रव्यपर्यायौ तु वधेते, सप्तम्यन्तता चास्य “ऐ होति अयारन्ते, पयंमि विड्याए बहुसु पुंलिङ्गे । तइयाइसु छडीसत्तमीण एगमि महिलाये ॥१॥ अस्मालक्षणात सिध्यति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां भक्तव्यौ' विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः | सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्य, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः ॥ ३ ॥ अत्र कश्चिदाह-अधन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अङ्गलावलिकाऽसंख्येयभागोप देवदत्ते भुक्के सबै कुटुम्ब भुक्तमितियत् , अन्यथा त्रयाणामित्यभिधेय स्यात् , कालवृद्धधनुसारेण व्यादिवृद्धिदर्शनाय चैवमभिधानं स्पात्, २ भजधातुर्दि सिद्धान्ते विकल्पार्थेऽपि भजनेयादिवत्. ३ अवधिगोचरस्व. ४ तृतीयैकवचनादिव्यवच्छेदार्थम्. ५ पुत् भवति अकारान्ते पदे द्वितीयायां बहुषु पुंलिङ्गे। तृतीयाविषु षष्ठीसप्तम्योरेकस्मिन् महिला (पुंलिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिषु षष्टीसप्तम्योजैकवचने एकारो भवति सर्वत्र) ६ गायारूपात् सूत्रात्, ७ रीत्या. 4 लुभविभक्त्यन्तता मूले.५ द्रव्यपर्याययोः संवेधाय. १० स्पर्शरसादीनां तत्पर्यायाण्यां वैकगुणादीनां , गुणानां पर्यायस्वानायुक्तमक्रमवर्तिपर्यायावं, नयी चात्र एवं अन्यपर्यायाधिकाचेच. ११ पर्यायवृद्धीन कालवृद्धि रिति समर्थनाय. १२ अंगुलमावलियाणमित्यादिना दीवसमुदा व भदयवा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः * सिद्धेत्येव. दीप अनुक्रम 6560 ॥ ३२॥ ~67~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy