SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२१], भाष्यं [१५०...] (४०) प्रत सूत्राक सव्वेसवि संठाणेसु लहइ एमेव सव्वसंधयणे । उक्कोसजहण्णं वजिऊण माणं लहे मणुओ॥ ८२१ ॥ दारं ॥ | व्याख्या-संस्थितिः संस्थानम्-आकारविशेषलक्षणं, तच्च षोढा भवति, उक्त च-"समचउरंसे णग्गोहमंडले साइ12 वामणे खुजे । हुंडेऽवि य संठाणे जीवाणं छम्मुणेयवा ॥१॥ तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकुटुं च । हेछिलकायम-18 डह सबत्थासंठिय हुंडं ॥२॥ इत्यादि, तत्र सर्वेष्वपि संस्थानेषु 'लभते' प्रतिपद्यते चत्वार्यपि सामायिकानि. प्राकप्रतिपन्नोऽप्यस्तीत्यध्याहारः, 'एमेव सबसंघयणे त्ति एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, तानि च षट्र संहन नानि भवन्तीति, उक्तं च-"वजेरिसभणारायं पढम बितियं च रिसभणाराय । णाराय अद्धणाराय कीलिया तहय छेवडा M॥१॥ रिसभो उ होइ पट्टो वजं पुण कीलिया मुणेयबा । उभओमक्कडबंध णारायं तं वियाणाहि ॥२॥" इह चेत्थं म्भूतास्थिसञ्चयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात्। 'उक्कोसजहणं बजिऊण माणं लभे मणुओं' ति उत्कृष्टं जघन्यं च वर्जयित्वा मान-शरीरप्रमाणं लभते-प्रतिपद्यते मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिक, प्राक् प्रतिपन्नोऽपि विद्यत इति गाथाढ़ेंहदयम्, अन्यथा नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च-"कि जहण्णोगाहणगा पडिवजति उकोसोगाहणगा समचतुरनं न्यग्रोधमण्डलं सादि वामनं कुम्जम् । हुण्डमपि च संस्थानानि जीवानां पद ज्ञातव्यानि ।।३।। तुल्यं विल्तारबहुलमुत्सेधबहुलं च मङमकोय। अधमलनकायमा सर्वप्रासंखितं इण्डम् ॥२॥२ वर्षभनाराचं प्रथम द्वितीयं च पमनाराचम । नारायमर्थनारा कीलिका तथैव सेवारीम। ॥१॥ अषमस्तु भवति पट्टो वनं पुनः कीलिका ज्ञातव्या । उभयतो मर्कटबन्धो नाराचं तत् विजानीहि ॥ २ ॥ ३ किं जवन्यावगाहना प्रतिपयन्ते दीप अनुक्रम उत्कृष्टावगाहनका wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~676~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy