SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत हारिभद्री त: विभागः१ सूत्राक आवश्यक- चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, न तु क्षेत्रफली, मूर्त्तद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहायों, तथा| ॥३१॥RI 'द्वयोः' अङ्गलावलिकयोः संख्येयी भागौ पश्यति, अङ्गलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् | क्षेत्रतोऽङ्गलपृथक्त्वं पश्यति, पृथक्यं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ २२॥ द्वितीयगाथाव्याख्या-'हस्ते'। इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहर्त्तान्तः पश्यति, भिन्नं मुहर्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतोगव्यूतं'इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः साक्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा, पक्षान्तो भिन्नं पक्षं पश्यन् काठता क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति दाद्वितीयगाथार्थः॥३॥ तृतीयगाथा व्याख्यायते-'भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूदीपवि|पये चावधी साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ इति,मनुष्यलोकः खल्बर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्व च दीप अनुक्रम M ॥ १॥ अपचाराभावेऽनिष्टता दर्शयति इतः तस्येतीत्वम्तेन. २ विवक्षितेति. विवक्षितक्षेत्रस्थितमध्यपर्यायान् , कालज्ञानव्याख्यानावेदम्. ५ अवधेः प्रत्यक्षत्वात् न साक्षात्पश्यताति, ५ म्यूनां समयादिना. अन्यत्र द्वितीयान्तं पदमितिकर्मतोपपतिः अत्र सप्तम्यतत्वावस्तप्रमाण क्षेत्रस्थितनभ्यदर्शनसमचाऽय. घिया युपचाशवः, अग्रेऽपीटयो स्थले. ७ अर्धमासशब्दस्य प्रथमान्तवान् नानोपचारेण व्याख्यानं इस इयत्रेय, किन्तु सतिसप्तम्यन्ततया. 6 आ मानुषो. रात, मनुष्याणां गमागमेऽपि रुचकादिषु न ते तमन्मादिस्थानं. * पक्षामतः १-२ ~65~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy