SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७८३...], भाष्यं [ १४६] आवश्यक- अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायवत्ति, जिणावि णेगतेण अचेला, जओ भणियं-'सवेवि एगदूसेण निग्गया जिणवरा इत्यादि' एवं थेरेहिं कहणा से कतति गाथार्थः ॥ एवंपि पण्णविओ कम्मोदएण चीवराणि ॥ ३२४ ॥ छड्डेत्ता गओ, तस्सुत्तरा भइणी, उज्जाणे ठियस्स वंदिया गया, तं दहूण तीएवि चीवराणि हड्डियाणि, ताहे भिकुखं पविडा, गणियाए दिट्ठा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेण भणियं -अच्छउ एसा, तव देवयाए दिण्णा, तेण य दो सीसा पञ्चाविया-कोडिनो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया उप्पण्णा || अमुमेवार्थमुपसंजिहीर्षुराह मूलभाष्यकार:-- ऊहाए पण्णत्तं बोडियसिवभूइउत्तराराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पण्णं ॥ १४७ ॥ बोडियसिवईओ बोडियलिंगस्स होइ उप्पत्ती । कोडिष्णकोहवीरा परंपराफासमुप्पणा || १४८|| ( मू० भा० ) व्याख्या – 'ऊया' स्वतर्कबुद्ध्या 'प्रज्ञतं' प्रणीतं वोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमो'त्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ॥ बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिंगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरच, 'सर्वो द्वन्द्वो विभाषया एकवद्भवअपरिग्रहत्वं च सूत्रे भणितं, धर्मोपकरणेऽपि मूर्च्छा न कर्त्तव्येति, जिना अपि नैकान्तेनाचेलाः, यतो भणितं 'सर्वेऽपि एकदूष्येण निर्गता जिनाचतुवैिशतिः, एवं स्थविरैः कथवा तसै कृतेति । एवमपि प्रज्ञापितः कर्मोदयेन चीवराणि त्यक्त्वा गतः, तस्योत्तरा भगिनी, उद्यानस्थिताय वन्दितुं यता, सं दृष्ट्वा तयाऽपि चीवराणि त्यक्तानि तदा भिक्षायै प्रविष्टा, गणिकया दृष्टा, माsस्मासु ढोको विरङ्गीदिति वरसि तस्या वनं बद्धं तदा सा नेच्छति, तेन भणितं तिष्ठत्वेतत् तुभ्यं देवतया दतं तेन च द्वौ शिष्यो प्रमाजिती कौण्डिन्य: कोहवीरच, ततः शिष्याणां परम्परास्पर्शो जातः, एवं बोटिका उत्पन्नाः । Jus Educato For Fasten हारिभद्रीयवृत्तिः विभागः १ ~ 651 ~ ॥३२४॥ www.joncibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy