SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१४२] (४०) ॥३२॥ प्रत सूत्रांक किंचि कम्मं जीवपदेसेहिं बद्धमत्तं कालन्तरद्वितिमपप्प विहडइ शुष्ककुख्यापतितचूर्णमुष्टिवत् , किंचिपुण बद्धं पुढे च कालं- हारिभद्रीतरेण विहडइ, आर्द्रलेपकुड्यो सस्नेहचूर्णवत्, किंचि पुण बद्धं पुढे निकाइयं जीवेण सह एगत्तमावन्नं कालान्तरेण वेइज-18 यवृत्तिः इत्ति ॥ एवं श्रुत्वा गोष्ठामाहिल आह-नन्वेवं मोक्षाभावः प्रसभ्यते, कथम् !, जीवात् कर्म न वियुज्यते, अन्योऽन्यावि विभाग:१ भागबद्धत्वात् , स्वप्रदेशवत् , तस्मादेवमिष्यतांपुट्टो जहा अबद्धो कंचुइणं कंचुओ समन्नेह । एवं पुढमबद्धं जीवं कम्म समन्नेह ॥ १४३॥ (म० भाष्यम् )| व्याख्या-स्पृष्टो यथाऽबद्धः कञ्चुकिन पुरुषं कशुकः 'समन्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च-जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात् , कझुकेनेव तद्वानिति गाथार्थः । एवं गोडामाहिलेण भणिते विझेण भणिय-अम्हं एवं चेव गुरुणा वक्खाणियं, गोवामाहिलेण भणियं-सो य ण याणति, किं वक्खाणेइ , ताहे सो संकिओ समाणो गओ पुच्छिउँ, मा मए अन्नहा गहियं हवेज, ताहे पुच्छिओ सो भणइ-जहा मए भणियं तहा तुमएवि अवगर्य, तहेवेदं, ततो विझेण माहिलवुत्तो कहिओ, ततो गुरुर्भणति--माहिलभणिती मिच्छा, कहं ! यदुक्तम्-जीवात् KAR दीप अनुक्रम 6-0-556 ता॥३२॥ किश्चित्कर्म जीवप्रदेशबंदमानं कालान्तर स्थितिममाप्य पृथग्भवति किशिपुनस्पृष्टं (स्पृष्टबई) कालान्तरेण पृथग्भवति, किश्चित्पुनर्वहस्पृष्टं (स्पृष्टबई) निकाचितं जीवेन सहकत्वमापनं कालान्तरेण वेद्यत इति । २ एवं गोष्ठमाहिलेन भणिते विन्ध्येन भणितम्-अस्माकमेवमेव गुरुणा व्याख्यातं, | गोहमाहिलेन भणित-स च न जानाति, म्याण्यानयति !, तदा सशङ्कितः सन् गतः प्रष्टुं, मा मयाऽन्यथा गृहीतं भूद्, तदा पृष्टः स भणति-यथा मथ मणितं तथा वापि अवगतं, तथैवेदं, ततो विन्ध्येन माहिमवृत्तान्तः कथितः, ततो गुरुर्भणति-माहिलमणितिर्मिध्या, कथम् !. ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~645~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy