SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१२७] (४०) प्रत सूत्राक सोलस वासाणि तया जिणेण उष्पाडियस्स णाणस्स । जीवपएसियदिछी उसमपुरंमी समुप्पण्णा॥१२७॥(भा०) व्याख्या-पोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकदृष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः। कथमुत्पन्ना रायगिह नगरं गुणसिलयं चेइय, तत्थ वसू नामायरिओ चोदसपुषी समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुवे इमं आलावयं अज्झावेइ-एगे भंते ! जीवपएसे जीवेत्ति वत्तवं सिया, नो इणमढे समहे, एवं दो जीवपएसा तिणि संखेजा असंखेजा वा, जाव एगेणावि पदेसेण ऊणो णो जीवोत्ति वत्तवं सिया, जम्हा कसिणे पडिपुण्णे लोगागासपदेसतुलपएसे जीवेत्ति वत्तव' मित्यादि, एषमज्झावितो मिथ्यात्वोदयतो व्युस्थितः सन्नित्थमभिहितवान्यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते, किन्तु चरमप्रदेशयुक्ता एवं लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोको-नैतदेवं, जीवाभावप्रसलिङ्गात्, कथम् !, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात् , प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो शिवा जीवः, शेषप्रदेशतुल्यपरिमाणत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमित्येवमप्युक्तो यदान प्रतिपद्यते तोहे से काउस्सग्गो कतो, एवं सो बहहिं राजगृह नगरं गुणशीळं चैलां, तत्र वसुनामा आचार्यश्चतुर्दशपूर्वी समवसूतः, तस्य शिष्यस्तिष्यगुप्तो नाम, स भात्मप्रवादपूर्वे इममालाप मध्येति–एको | भदन्त ! जीवप्रदेशो जीष इति वक्तव्यं स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ जीवप्रदेशौ त्रयः संख्येया असंख्येया वा, यावदेकेनापि प्रदेशेनोनो न जौय इति | वक्तव्यं स्यात् , यस्मात् कृत्वप्रतिपूर्णक्षोकाकाशानदेशतुल्यप्रदेशो जीव इति वक्तव्य" एवमधीयानः । २ तदा तस्थ कायोत्सर्गः कृतः, एवं स बहुभिर दीप अनुक्रम O niorayog मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | तिष्यगुप्त - वितिय निह्नवस्य कथानक ~630~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy