SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) RSS R हारिभद्रीयवृत्तिः प्रत सुत्रांक आवश्यक- विसूरह जाव परिवाडी आलावगस्स एइ ताव पलिभजइ, सो आयरिए भणइ-अहं सुत्तमंडलीए विसुरामि, जओ चिरेण आलावगो परिवाडीए एइ, तो मम वायणायरियं देह, ततो आयरिएहिं दुबलियपुस्समित्तो तस्स वायणायरिओ दिण्णो, ॥३०८॥ ततो सो कइवि दिवसे वायणं दाऊण आयरियमुवड़ितो भणइ-मम वायणं देंतस्स नासति, जं च सण्णायघरे नाणुप्पे-15 दहियं, अतो मम अग्झरंतस्स नवमं पुर्व नासिहिति, ताहे आयरिया चिंतेति-जइ ताव एयरस परममेहाविस्स एवं झर-5 तस्स नासइ अन्नस्स चिरनई चेव-अतिसयकओवओगो मतिमेहाधारणाइपरिहीणे । नाऊण संसपुरिसे खेत्तं कालाणुभावं च ॥१॥ सोऽणुग्गहाणुओगे वीसुं कासी य सुयविभागेण । सुहगहणादिनिमित्तं गए य सुणिमूहियविभाए ॥२॥ सविसयमसद्दहता नयाण तमत्तयं च गेण्हंता । मन्नंता य विरोह अप्परिणामाइपरिणामा ॥ ३॥ गच्छिज मा हु मिच्छ परिणामा य सुहमाऽइबहुभेया । होजाऽसत्ता घेचू ण कालिए तो नयविभागो॥४॥ यदुक्तम्-'अनुयोगस्ततः कृतश्चतुर्डे' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयन्नाह मूलभाष्यकार: विषीदति यावत् परिपाट्यालापकसायाति तावप्रतिभज्यते, स आचार्यान् भणति-अहं सूत्रमण्डल्यां विषीदामि, यतश्चिरेणालापकः परिपाट्याऽऽ याति सम्मा हा वाचनाचार्य दत्त, तत आचालिकापुष्पमित्रतम वाचनाचार्यों दत्तः, ततः स कतिचिदपि दिवसान वाधनां दावाचार्यमुपस्थितो भणति-मम | वाचनां ददतो नश्यति, यच सज्ञातीयगृहे नानुप्रेक्षितम् अतो ममासरतो नवमं पूर्व नक्ष्यति, तदा आचार्याश्चिन्तयन्ति-यदि ताव देवस्य परममेधाविन एवं सरतो नश्यति भन्यस्य चिरनष्टमेव । कृतातिशयोपयोगो मतिमेधाधारणाभिः परिहीणान् । ज्ञावा शेषपुरुषान् क्षेत्रं कालानुभावं च॥ ॥ सोऽनुग्रहाय | अनुयोगान् पृथक् अकाच श्रुतविभागेन । सुखमहणादिनिमित्तै नयांश्च सुनिगृहितविभागान् ॥ २॥ स्वविषयमअवतो नवानां तन्मानं च गृहन्तः । मन्यमा-15 नाश्च विरोधमपरिणामा अतिपरिणामाः (१)॥२॥गमत मा मिथ्यात्वं परिणामाश्च सूक्ष्मा अतिबहुभेदाः । भवेयुरशका ग्रहीतुं न कालिके ततो नपविभागः ॥४॥ दीप SSICALENGAL अनुक्रम MER Mandiarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~619~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy