SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) आवश्यक ॥३०७॥ प्रत सुत्रांक थोवं थोवं पिंडतेण छहिं मासेहिं वारओ घतस्स उप्पाइतो, वरं से वियाइयाए उवजुजिहितित्ति, तेण य जाइयं, अन्नं यवृत्तिः नत्थि, तंपि सा हहतुहा दिजा, परिमाणतो जत्तियं गच्छस्स उवजुज्जइ, सो य शिंतो चेव पुच्छइ-कस्स कित्तिएणं घएणं || विभागः१ कज, जत्तियं भणति तत्तियं आणेइ । बत्थपुस्समित्तस्स पुण एसेच लद्धी वत्थेसु उप्पाइयबएसु, दवतो वत्थं, खेत्ततो वइदिसे महुराए वा, कालतो वासासु सीतकाले बा, भावओ जहा एका कावि रंडा तीए दुक्खदुक्खेण छुहाए मरंतीए कत्तिजण एका पोत्तो वुणाविया कलं नियंसेहामित्ति, एत्यंतरे सा पुस्समित्तेण जाइया हतुहा दिजा, परिमाणओ |सबस्स गच्छस्स उपाएति । जो दुबलियपुस्समित्तो तेण नववि पुबा अहिजिया, सो ताणि दिवा य रत्ती य झरति, एवं 6|| |सो झरणाए दुबलो जातो, जइ सो न झरेज ताहे तस्स सर्व चेव पम्हुसइ, तस्स पुण दसपुरे चेव नियल्लगाणि, ताणि | पुण रत्तवडोवासगाणि, आयरियाण पास अलियंति, ततो ताणि भणति-अम्ह भिक्खुणो झाणपरा, तुभं झार्ण नत्थि, सो सोक पिण्मयता पहिमांसपेटो घृतस्य उत्पादितः, वरं तस्याः प्रस्ताया अपयुज्यते इति, तेन च याचितम्, भन्यजालि, सदपि सा हस्तुशा दद्यात्, परिमाणतो याबद्लयोपयुज्यते, स च निर्गमेव पृच्छति-कस्स कियता मृतेन कार्यम्, वावगणति तावदानयति । वखपुष्पमित्रस्य पुनरेव सब्धिः वोपूरपादवितव्येषु, द्रव्यतो वस्त्रं क्षेत्रतो वैदेशे मधुरायां वा, कालतो वर्षासु शीतकाले वा, भावतो यथा एका काऽपि विधवा तया भतिदुःखेन क्षुधा ॥३०७॥ ब्रियमाणया कर्तवित्वा एकं वस्त्रं वायितं कल्ये परिधास्य इति, अत्रान्तरे सा पुणमित्रेण वाचिसा हृष्टपुष्टा दद्यात्, परिमाणतो याबद्दच्छस्य सर्वख उत्पादयति। यो दुईलिकापुष्पमित्रतेन नबापि पूर्वाणि अधीतानि, सतानि दिवा रात्री च सारत, एवं समरणेन दुर्वलो जाता, यदि सन मरेत् तदा तस्य सर्वमेव विस्मरति, तस्य पुनर्दशपुरे एव निजकाः, ते पुना रक्तपटोपासकाः, आचार्याणां पाः आगच्छन्ति (पार्थमाभयन्ति) ततस्ते भगन्ति-अस्माकं भिक्षवो ध्यानपराः, युष्माकं ध्यानं नास्ति, दीप अनुक्रम ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~617~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy