SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत पवयंति जइ वच्चन, सो तस्स न पत्तियइ, जइ ताणि पवयंति तो तुम पढमं पञ्चजाहि, सो पचइओ, अग्झाइओ य, अज्ज-14 रक्खितो जविएसु अतीव धोलिओ पुच्छइ-भगवं! दसमस्स पुवस्स कि सेसं १, तत्थ विंदुसमुद्दसरिसवमंदरेहिं दिखैतं | करेंति, बिंदुमेत्तं गतं ते समुद्दो अच्छइ, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं ?, ताहे आपुच्छइभगवमहं वच्चामि ?, एस मम भाया आगतो, ते भणंति-अज्झाहि ताव, एवं सो निश्चमेव आपुच्छइ, तओ अज्जवइरा | उवउत्ता-किं ममातो चेव एयं वोच्छिजंतर्ग, ताहे अणेण नातं-जहा मम थोवं आउं, न य पुणो एस एहिति, अतो महिंतो वोच्छिजिहिति दसमपुर्व, ततोऽणेण विसजिओ, पढिओ दसपुरं गतो। वइरसामीऽवि दक्षिणावहे विहरंति.IN तेसिं सिंभाधियं जातं, ततोऽणेहिं साहू भणिया-ममारिहं सुंठि आणेह, तेहिं आणीया, सा तेण कण्णे ठविता, जेमेंतो आसादेहामित्ति, तं च पम्हुई, ताहे बियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं पडियं, तेसिं उवओगो जातो सूत्राक दीप अनुक्रम XRACKG नशान्ति यदि प्रजसि, स तख न प्रवेति, यदि ते प्रवजम्ति तदा त्वं प्रथम प्रव्रज, स प्रश्नजितः, अधीता, आर्थरक्षितो यविकेषु अतीव पूर्णितः पृच्छतिभगवन् ! दशमस्य पूर्व विशेष, तत्र बिन्दुसमुद्रसर्पपमन्दरैः दृष्टान् कुर्वन्ति, विन्दुमात्रं गतं तव समुद्रतिष्ठति, तदा स विषादमापनः, कुतो मम शक्तिः एतस्य पार गर्नु , तदा भारछति-भगवन् ! अहं ब्रजामि, एष मम भ्राता आगतः, ते भगन्ति-अधीव तावत्, एवं स नित्यमेव आपृच्छति, तत मार्यवना उपयुक्ताः-किंमदेवतत् म्युचरस्यति , तदा अनेन ज्ञात-पथा ममायुः स्तोक, न च पुनरेष आयास्थति, भत्तो मत्यु च्छेस्पति दामं पूर्व, ततोऽनेन विसृष्टः, प्रस्थितो दशपुरं गतः । वनस्वाम्यपि दक्षिणापये विहरन्ति, तेषां श्लेष्माधिक्यं जातं, ततोऽमीभिः साथयो भणिता:-ममाही सुण्ठीमानयत, तैरानीता, सा तैः करें स्थापिता, जेमन् मास्वादयिष्यामीति, तच्च विस्मृतं, तदा विकाले आवश्यक कुर्वतो मुखपोतिकमा चालिता पतिता, तेषामुपयोगो जात: janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~608~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy