SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) आवश्यक ॥३०॥ प्रत सुत्रांक तोहे सो भणति-अतीहि, अहं सरीरचिंताए जामि, एयाओ य उच्छुलट्ठीओ अम्माए पणामिजासि भणिजसु य-दिहो हारिभद्रीमए अजरक्खितो, अहमेव पढम दिहो, सा तुट्ठा चिंतेइ-मम पुत्तेण सुंदरं मंगलं दिलं, नव पुवा घेत्तया खंडं च, सोऽवि विभागा१ चिंतेइ-मए दिष्टिवादरस नव अंगाणि अज्झयणाणि वा घेत्तवाणि, दसमं न य सबं, ताहे गतो उच्छुघरे, तस्थ चिंतेइ--| किह एमेव अतीमि ! गोहो जहा अयाणतो, जो एएसिं सावगो भविस्सइ तेण सम पविसामि, एगपासे अच्छइ अल्लीणो, तत्थ य डुरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं बच्चड, ताहे तेण दरहिएण तिन्नि निसीहिआओ कताओ. एवं सो इरियादी ढहरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव कमेण उवगतो, सबेसिं साह्वणं वंद|णयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं-एस णवसहो, पच्छा पुच्छर-कतो धम्माहिगमो ?, तेण भणियएयस्स सावगस्स मूलाओ, साहहिं कहियं-जहेस सड्डीए तणओ जो सो कलं हस्थिखंघेण अतिणीतो, कहंति, ताहे सर्व तदा स भणति-यायाः, अहं शारीरचिन्ताये यामि,एताप्रेक्षुयष्टयो माने दया भणेश-दष्टो मयाऽऽरक्षितः, अहमेव प्रथम दृष्टः, सा तुष्टा चिम्तयतिमम पुत्रेण सुन्दर मा टं, नव पूर्वाणि माहीतम्यानि खण्द्धं च, सोऽपि चिन्तयति-मया दृष्टिवादस्य नवानानि अध्ययनानि वा ग्रहीतव्यानि, दशम चन सर्वे, तदा गत इक्षुगृहे, तन्त्र चिन्तयत्ति-कथमेवमेव प्रविशामि प्राकृतो यथाऽजानानः, 4 एतेषां श्रावको भविष्यति तेन समं प्रविशामि, एकवा तिष्ठति बालीनः, तन्त्र च दगुरो नाम शावकः, स शरीरचितो कृत्या प्रतिवर्ष ब्रजति, तदा तेन दरस्थितेन तिम्रो नषेधिपः कृताः, एवं सईयादि हरेणारा (महता) खरेण करोति, स पुनर्मेधावी सवधारयति, सोऽपि तेनैव क्रमेणोपगतः, सर्वेषां साधूनां चन्दनं कृतं, स श्रावको न बन्दितः, तदा आचार्य ज्ञातम्-एष नवश्राद्धः, पञ्चास्पृच्छति-कुतो धर्माधिगमः, तेन भणितम्-पतस्य श्रावकस्य मूला, साधुभिः कथितं-यथैष श्राकासनयः यः स करये इस्तिस्कन्धेन प्रवेशितः (इति), कथमिति, तदा सर्व दीप अनुक्रम andinrary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~605~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy