SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) भावश्यक ॥३०॥ प्रत कि बहुणा ?, चोदस विजाठाणाणि गहियाणि णेण, ताहे आगतो दसपुरं, ते य रायकुलसेवगा णजति रायकुले, तेणं हारिभद्रीसंविदितं रणो कयं जहा एमि, ताहे ऊसियपडार्ग नगरं कयं, राया सयमेव अम्मोगतियाए निग्गओ, दिहो सकारिओयवृत्तिः अग्गाहारो य से दिनो, एवं सो नगरेण सण अहिनंदितो हत्धिखंधवरगओ अपणो घरं पत्तो, तत्थवि वाहिरभंत-विभागा१ रिया परिसा आढाति, तंपि चंदणकलसादिसोभियं, तत्थ बाहिरियाए उवठ्ठाणसालाए ठिओ, लोयस्स अग्धं पडिच्छइ, ताहे वयंसगा मित्ता यसबे आगए पेच्छइ, दिठो परीयणेण यजणेण अग्घेण पजेण य पूडओ,घरं च से दुपयचउप्पयहिरपणसुव-18 ण्णादिणा भरियं, ताहे चिंतेइ-अंमं न पेच्छामि, ताहे घरं अतियओ, मायरं अभिवादेइ, ताए भण्णाइ-सागयं पुत्तत्ति?, पुणरवि मज्झत्था चेव अच्छइ, सो भणति-किं न अम्मो! तुज्झ तुट्ठी, जेण मए एतेण णगरं विम्हियं चोद्दसण्हं विजाठाणाणं आगमे कए, सा भणति-कहं पुत्त! मम तुट्ठी भविस्सति?, जेण तुर्म बहूणं सत्तार्णवहकारणं अधिजिउमागओ, सुत्रांक दीप अनुक्रम RSS RSSEX किंबहुना , चतुर्दषा विद्यास्थानानि गृहीताम्यनेन, तदाऽजातो दशपुर, ते च राजकुलसे वका ज्ञायन्ते राजकुले, तेन संविदितं राज्ञः कृतं यथगि, तदो ितपताकं नगरं कृतं, राजा स्वयमेव अभिमुस्रो निर्गतः, दृष्टः सत्कारितः अग्रासनं च तस्मै दत्तम्, एवं स नगरेण सर्वेणाभिनन्धमानो वरहस्तिस्कन्धगत आत्मनो गृह प्राप्तः, तत्रापि बाझाम्यन्तरिका पर्षदाद्रियते, तदपि चन्दनक लशादिशोभितं, तब बाझायामास्थानशालायां स्थितः, लोकस्या) प्रतीच्छति, सदा | क्यस्या मित्राणि च सर्वानागतान् पश्यति, दृष्टः परिजनेन च जनेन मर्चेण पायेन च पूजितः, गृहं च तख द्विपदचतुष्पदहिरण्यसुवर्णा दिना भृतं, तदा चिस्तयति-अम्बां न पश्यामि, तदा गृहमतिगतो, मातरमभिवादयते, तया भण्यते-स्वागतं पुत्रेति, पुनरपि मध्यस्वैव तिष्ठति स भणति-किं नाम्ब ! तव नुधिः, येम मयाऽऽगकता मगरं विस्मितं चतुर्दशानां विद्यास्थानानामागमे कृते, सा भणति-कथं पुत्र ! मम तुष्टिभवेत् 1, बेन व पर्ना सस्वानां | वधकारणमधील्यागतो. ॥३०॥ JAIMER Liandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~603~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy