SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत आवश्यक ततो निवणतेण नार्य पडिरूवगन्ति, हरिया पडिमा, ततोऽणेण पजोयस्त दूओ विसजिओ, ण मम चेडीए कजं, पडिमा हारिभद्री॥२९९|| विसजेहि, सो ण देइ, ताहे पहाविओ जेठमासे दसहिं राइहिं समं, उत्तरंताण य मरु खंधाधारो तिसाए मरिउमारद्धो, यवृत्तिः करण्णो निवेड्यं, ततोऽणेण पभावती चिंतिता, आगया, तीए तिन्नि पोखराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छि-विभागः१ मस्स, ताहे आसत्यो, गओ उजेणिं, भणिओ य रण्णा-किं लोगेण मारितेण?,तुझं मज्झ य जुद्धं भवतु, अस्सरहहस्थि पाएहिं वा जेण रुच्चइ, ताहे पज्जोओ भणति-रहेहिं जुज्झामो, ताहे णलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो। दरण्णा भणिओ-अहो असच्चसंधोऽसि, तहावि ते नत्थि मोक्खो, ततोऽणेण रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छओ लग्गो, रहेण जिओ, जं जं पायं उक्खिबइ तत्थ तत्थ सरे छुभइ, जाव हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ-दासीपतिओ उदायणरण्णो, पच्छा णिययणगर पहाविओ, पडिमा नेच्छइ, अंतरा वासेण उबद्धो ठिओ, सूत्राक दीप अनुक्रम । ततो निर्णयता ज्ञातं प्रतिरूपकमिति, हत्ता प्रतिमा, ततोऽनेन प्रयोताय दूतो विसृष्टः, न मम घेव्या कार्य, प्रतिमा विसर्जय, स न ददाति, तदा। प्रधावितो ज्येष्ठमासे दशभिः राजभिः समम् , उत्तरताच मरूं स्कन्धावारस्तृषा मर्तुमारब्धः, राज्ञे निवेदितं, ततोऽनेन प्रभावती चिन्तिता, आगता, तया ब्रीणि पुष्कराणि कृतानि, मनस्य मध्यस्य पाश्चास्यसम, तदा विश्वस्तः, गत उजयिनी, भणितच राज्ञा-किं लोकेन मारितेन ?, तब मम च युदं भवतु, मन्त्ररथहतिपादैर्वा वेन रोचते, तदा प्रद्योतो भणति-स्थैर्युध्यावहे, तदाऽनलगिरिणा प्रतिकल्पितेनागतो, राजा रथेन, ततो राज्ञा भणितः अहो असत्यसन्धोऽसि, तथापि ते नास्ति मोक्षः, ततोऽनेन स्थो मण्डल्या दत्तः, हस्ती वेगेन पृष्ठतो लमः, रथेन जितः, यं यं पादमुरिक्षपति तन्त्र तत्र शरान क्षिपति, यावद्धस्ती पतितः, अवतरन् बद्धो, कळाटे च तस्याकः कृतः-दासीपतिः उदायनराजस्य, पश्चालिज नगरं प्रधावितः, प्रतिमा नेच्छति, अन्तरा वर्षयाऽवबद्धः स्थितः, 15646452-25% ॥२९॥ Gaindiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~601~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy