SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत ताहे सो भणति-काओ तुम्भे ?, ताओ भणंति-देवयाओ, सो मुच्छिओ ताओ पत्थेइ, ताओ भणंति-जइ अम्हाहिं कज तो पंचसेलगं दीवं एजाहित्ति भणिऊणं उप्पतिता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहगं णीणेति| कुमारणंदि जो पंचसेलगं णेइ तस्स धणकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो त दवं पुत्ताण दाऊण कुमारणंदिणा सह जाणवत्तेण पस्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ-किंचिवि , पेच्छसि !, सो भणति-किंपि कालयं दीसइ, थेरो भणति-एस वडो समुद्दकूले पचयपादे जाओ, एयस्स हेण एवं वहणं | जाहिति, तो तुम अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपक्खी एहिंति, तेर्सि जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मझिल्ले पादे सुलग्गो होजाहि पडेण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वडं न विलग्ग|सि तो एयं वहण वलयामुहं पविसिहित्ति तत्व विणस्सिहिसि, एवं सो विलग्गो, णीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं सूत्राक -850-540-562 दीप अनुक्रम 560-64 तवा स भणति के युवा ?, ते भणता-देवते, स मूछितः ते प्रार्थयते, ते भणतः-यथावाभ्यो कार्य तत् पचयीलं वीपमाया इति भणिरबोरपत्य गते, सतयोमूठितो राजकुले सुवर्ण दत्वा परहं निष्काशयति कुमारनन्दी यः पञ्चशैलं नयति तमै धनकोर्टी ददाति, स्थविरेण पटहो वारितः, प्रवहणं कारितं, पथ्यदनेन भृत, स्थविरस्तत् इन्य पुत्रेन्यो दत्वा कुमारनन्दिना सह यानपानेण प्रस्थितः, यदा दूरं समुद्रण गतस्तदा स्थविरेण भग्यते-किचिदपि प्रेक्षसे !,सत भणति-किमपि कृष्णं दृश्यते, स्थविरो भणति-एष बटः समुद्रकूले पर्वतमूले जातः, एतस्याधस्तात् एतत् प्रवहणं यास्यति, सत् त्वमसूडो बढे विळोः, तमा पनशैलात् भारण्डपक्षिण एष्यन्ति, तयोयुगलयोनयः पादाः, ततस्तेषु सुप्लेषु मध्य मे पादे सुलझो भवेः पटेनाश्मानं बड़ा, ततस्ते त्वां पाशैलं नेष्यन्ति, भय तं वटं न चिलगिध्यसि तदा एतत् प्रवहणं वलयामुखं प्रवेक्ष्यति इति तत्र विनक्ष्यसि, एवं स विलयः, नीतश्च पक्षिभिः, तदा ताभ्यां व्यन्तरीभ्यां Sandiprary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~596~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy