SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६६], भाष्यं [१२३...] (४०) प्रत |मघोपरसियं, बहिया सुर्णेता अच्छंति, नायं जहा वइरोत्ति, पच्छा ओसरिऊण सद्दपडियं निसीहियं करेइ, मा से संका लाभविस्सइ, ताहे तेण तुरियं विंटियाओ सहाणे ठवियाओ, निग्गंतूण य दंडयं गेहइ, पाए य पमजेइ, ताहे आयरिया चिंतेन्ति-मा णं साहू परिहविसति ता जाणावेमि, ताहे रत्तिं आपुच्छइ-अमुगंगाम वच्चामि ? तत्थ दोवा तिन्नि वा दिवसे अच्छिस्सामि, तत्व जोगपडिवण्णगा भणति-अम्हं को वायणायरिओ?, आयरिया भणंति-वइरोत्ति, विणीया तहत्ति पडिसुतं, आयरिया चेव जाणंति, ते गया, साहूविपए वसहि पडिलेहिता वसहिकालणिवेयणादि वइरस्स करेंति, निसिज्जा य से रइया, सो तत्थ निविठ्ठो, तेऽवि जहा आयरियरस तहा विणयं पउंति, ताहे सो तेसिं करकरसद्देण सवेसि अणु परिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेवि सिग्धं पट्टवेउमारद्धा, ततो ते विम्हिया, जोऽविएइ आलावगो पुवपढिओ हतंपि विण्णासणत्थं पुच्छंति, सोऽविसबं आइक्खइ, ताहे ते तुहा भणंति-जइ आयरिया कइवयाणि दियहाणि अच्छेजा ततो सूत्राक दीप अनुक्रम T मेघौधरसितं, बहिः शृण्वन्तस्तिष्ठन्ति, ज्ञातं यथा पत्र इति, पश्चादपसृत्य शब्दपतितं नषेधिौं करोति, मा तख शङ्का भूत, तदा तेन विण्टिकारस्वकारितं स्वस्थाने स्थापिताः, निर्गत्य च दशकं गृहाति, पादौ च प्रमार्जयति, तदाऽऽचार्याश्चिन्तयन्ति-मैनं साधवः परिभूवन् तत् ज्ञापयामि, तदा रात्रावादापृच्छति-अमुक ग्राम प्रजामि १, तन्त्र द्वौ वा श्रीन् वा दिवसान् स्थास्यामि, तन्त्र योगप्रतिपक्षा भणन्ति-अस्माकं को वाचनाचार्यः ?, आचार्या भणन्ति-वत्र इति, विनीता (हति) तथेति प्रतिश्रुतम् , आचार्या एव जानन्ति, ते गताः, साधबोऽपि प्रभाते वसति प्रतिलेख्य वसतिकालनिवेदनादि बजाय कुर्वन्ति, | निषिद्या च तसै रचिता, स तत्र निविष्टः, तेऽपि यथा आचार्यस्य तथा विनयं प्रयुञ्जन्ति, तदा स तेभ्यः व्यक्तव्यक्तशब्देन सर्वेभ्योऽनुपरिपाव्या आलापकान् ददाति, येऽपि मन्दमेधसतेऽपि शीघ्र प्रस्थापयितुमारब्धाः, ततस्ते विसिताः, योऽप्येति आलापकः पूर्वपठितस्तमपि विन्यासनार्थ पृच्छन्ति, सोऽपि सर्वमाख्याति, तदा ते तुष्टा भणन्ति-यद्याचार्याः कतिपयान दिवसान तिष्ठेयुसतः JAMERatmi ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 586~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy