SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...] (४०) आवश्यक- ॥२९॥ प्रत सूत्रांक पुणो य पेलवसत्ता, तम्हा एसा चेव वाहरउ, ताहे सा आसाहत्थीरहवसहगेहि य मणिकणगरयणचित्तेहिं बालभावलो- हारिभद्रीभावाएहि भणइ-एहि पइरसामी 1, ताहे पलोईतो अच्छद, जाणइ-जइ संघ अवमन्नामि तो दीहसंसारिओ भविस्सामि, यवृत्तिः अविय-एसावि पवइस्सइ, एवं तिन्नि वारा सहाविओ न एइ, ताहे से पिया भणइ-जइऽसि कयववसाओ धम्मज्झयमू-विभागः १ सियं इमं वइर! । गेण्ह लहुं रयहरणं कम्मरयपमज्जणं धीर! ॥१॥ ताहेऽणेण तुरितं गंतूण गहियं, लोगेण य जयइ धम्मोत्ति उक्कटिसीहनाओ कतो, ताहे से माया चिंतेइ-मम भाया भत्ता पुत्तोय पयइओ, अहं किं अच्छामि', एवं सावि पवाइया जो गुज्झएहिं बालो णिमंतिओ भोयणेण वासंते । णेच्छइ विणीयविणओ तं वइररिसिं णमंसामि ॥७६५॥ | व्याख्या-यः गुह्यकैर्देवैः बालस्सन् 'निमंतिउ' ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति विनीतविनय इति, वर्तमाननिर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा 'नेच्छिंसु विणयजुत्तोतं वइररिसिं नमसामि' ति, अयं गाथासमुदायार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदम् दीप अनुक्रम ॥२९॥ पुन कोमलसवा, तस्मादेषव न्याहरत, तदा सा अवहस्तिरथवृषभश्च मजिकनकरवचित्रबालभावलोभावहभणति-एहि वनस्वामिन् !, सदा प्रलोकयन् | | तिष्ठति, जानाति-यदि सहमवमन्ये तथा दीर्घसंसारो भविष्यामि, अपिच-एषाऽपि प्रजिष्यति, एवं श्रीन वारान् शादितो नैति, तदा तस्य पिता भणतियद्यसि कृतम्यवसायो धर्मध्वजमुचितमिमं वन ! गृहाण लघु रजोहरणं कर्मरजःप्रमानं धीर! ॥१॥ तदाऽनेन त्वरितं गत्वा गृहीतं, लोकेन च जयति जिनधर्म इत्युकृष्टिसिंहनादः कृता, तदा तस्य माता चिन्तयति-मम भ्राता भर्ता पुत्रश्च प्रवजितः, आई किसिधामि १, एवं साऽपि मनजिता. *मुक्यवसाओ। JABERatin intimational Swatanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~583~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy