SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...] (४०) आवश्यक- हारिभद्रीयवृत्तिः विभागार ॥२८९॥ + प्रत जाओ, तत्थ य महिलाहिं आगताहिं भण्णइ-जह से पिया ण पबइओ होतो तो लट्ठहोतं,सोसण्णी जाणति-जहा मम पिया पवइओ, तरसेवमणुचिंतेमाणस्स जाईसरणं समुप्पन्न, ताहे रत्ति दिवा य रोवइ, वरं निविजंती, तो सुहं पवइस्संति, एवं छम्मासा वचंति । अण्णया आयरिया समोसढा, ताहे अजसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि |पेच्छामोत्ति, संदिसाविति, सजणेण य वाहित, आयरिएहिं भणिय-महति लाहो, जं अज सश्चित्तं अचित्तं वा लहह त सर्व लएह, ते गया, जवसग्गिजिउमारद्धा, अण्णाहिं महिलाहिं भण्णइ-एयं दारगं उबडेहिं, तो कहिं णहिति, पच्छा ताए भणियं-मए एवइयं कालं संगोविओ, एताहे तुमं संगोवाहि, पच्छा तेण भणियं-मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवइ, जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरियति हत्थो पसारिओ, दिण्णो, हत्थो भूमि पत्तो, भणइ-अज्जो नजइ बहरंति, जाव पेच्छंति देवकुमारोवर्म दारगति, % सुत्रांक % % % * दीप % % अनुक्रम % T 2038-009 १जातः, तत्र च महिलाभिरागताभिर्भण्यते-पोतस्य पिता न प्रबजितोऽभविष्यत्तदा लटमभविष्यत, स संज्ञी जानाति-यथा मम पिता प्रवजितः, तखेवमनुचिन्तयतो जातिसरणं समुत्पन्नं, तदा रात्री दिवा च रोदिति, वरं निर्विचते इति, ततः सुखं प्रनजिष्यामीति, एवं षण्मासा व्रजन्ति । भम्पदाऽऽचाया। समवस्ताः , तदाऽऽर्यसमितो धनगिरिश्वाचार्यमापूच्छतो-यथा सज्ञातीयान् पश्याव इति, संदिशतः, शाकुनेन च व्याहृतम्, आचार्यभणितम्-महोल्लामा, पदप सचित्तमचित्तं वा लभेयाथ तत्सर्व प्रायती गती. उपसर्गबितमारल्या. अन्याभिमहिलाभिर्भण्यते-एनंदारकमपस्थापय, ततः नेष्यता, पचात्तया भाणतमचेतावन्तं काल संगोपितोऽधुना त्वं संगोपय, पश्चात्तेन भणितं-मा तव पश्चात्तापोभत. तटासाक्षिणः करवा ग्रहीतः पापमासिकलदाचालपटकन पात्रवन्यापाया (मोलिको काया), न रोदिति, जानाति संज्ञी, तदा तैराचार्यांजनं भारितमिति हस्तः प्रसारितः, दो, दसो भूमि प्राप्तः, भणति-आर्य! शायते पत्रमिति' यावत् प्रेक्षन्ते देवकुमारोपमं दारकमिति, MT॥२८॥ % andiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~581~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy