SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥२८३॥ Jus Educato “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [७५६ ], भाष्यं [ १२३ ...] संगहियपिंडियत्थं संगहवयणं समासओ बेंति । वच विणिच्छियत्थं ववहारो सव्वदव्वेसुं ।। ७५६ ॥ व्याख्या - आभिमुख्येन गृहीतः - उपात्तः सङ्गृहीतः पिण्डितः - एकजातिमापन्नः अर्थों विषयो यस्य तत्सङ्गृहीतपिण्डितार्थं सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्क्षेपतः, ब्रुवते तीर्थकरगणधरा इति, एतदुक्तं भवति - सामान्यप्रति पादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते विशेषाः सामान्यतोऽर्थान्तरभूताः ॐ स्युरनर्थान्तरभूता वा?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानर्थान्तरभूताः सामान्यमात्रं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 'बच्चति' इत्यादि व्रजति-गच्छति निःआधिक्येन चयनं चयः अधिकश्चयो निश्चयः - सामान्यं विगतो निश्चयो विनिश्चयः - निःसामान्यभावः तदर्थं तन्नि मित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क ? - 'सर्वद्रव्येषु सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु, अयं हि सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् न तदतिरिक्कं सामान्यं, तस्य व्यवहा* रापेतत्वात् तथा च- सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, न चोपल४ भ्यते, अधाभिन्नं विशेषमात्रं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः- आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सन्निबद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकार:- "अमरादि पाचवण्णादि निच्छए जंमि वा जणवयस्स । अस्थे विनिच्छओ सो विनिच्छयत्थोत्ति जो गेज्झो ॥ १ ॥ बहुतरओत्ति य तं चिय गमेइ १] अमरादीन् पञ्चवर्णादीन् नेच्छति यस्मिन् वा जनपदस्य अर्ये विनिश्चयः स विनिश्चयार्थ इति यो प्रातः ॥ १ ॥ बहुतर इति च वमेव गमयति For Use Only हारिभद्रीयवृत्तिः विभागः १ ~ 569~ ॥२८३॥ janibrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy