SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७४७], भाष्यं [१२३...] (४०) आवश्यक ॥२८॥ । प्रत सुत्रांक भवति, 'अनाबाधनिमित्तम्' 'अनाबाधकार्य, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारोभवन्ति-अनेन निमित्तेन-अनेन हारिभदीकारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधकार्यम् , 'अवेदनः' वेदनारहितो, जीव इति गम्यते, यवृत्ति। स चावेदनत्वादू 'अनाकुलः' अविह्वल इत्यर्थः, अनाकुलत्याच नीरुम्भवतीति गाथार्थः॥ विभागा नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुबगओ अब्वाबाहं सुहं लहह ॥ ७४८॥ दारं ॥ व्याख्या स हि जीवः नीरुतया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किम् ?, अन्या-13 बाधं सुखं लभत इति गाथार्थः ॥ इत्थं पारम्पर्येणाव्यायाधसुखार्थ सामायिकश्श्रवणमिति । गतं कारणद्वारं, प्रत्ययद्वारमधुना व्याख्यायत इति, आह चपच्चयणिक्खेघो खलु वंमी तत्तमासगाइओ । भावंमि ओहिमाई तिविहो पगयं तु भावेणं ॥ ७४९ ॥ व्याख्या-प्रत्याययतीति प्रत्ययः प्रत्ययनं वा प्रत्ययः, तन्निक्षेपः-तझ्यासः, खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्य-14 प्रदर्शनार्थः, ततश्च नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्ध-12 टदिव्यादिपरिग्रहः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्यया-तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुषप्रत्यय इति, भावम्मि' ति भावे विचार्यमाणेऽवध्यादिविविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्', आदि ॥२८॥ शब्दान्मनःपर्यायकेवलपरिग्रहः, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच नोच्यते, अन्ध-19 |विस्तरभयादिति, 'प्रकृतम्' उपयोगस्तु सामायिकमङ्गीकृत्य 'भावेणं' ति भावप्रत्ययेनेति गाथार्थः । अत एवाह दीप RECERS अनुक्रम CAMERure , armyanmitrayog मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 563~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy