SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७२४], भाष्यं [१२३...] (४०) आवश्यक- हारिभद्री यवृत्तिः विभागा ॥२७॥ प्रत सुत्रांक नयरिं पविसंत दट्टण सीस फुष्टिहीतित्ति । धिज्जाइओऽवि माणुसाणि पहाविऊण जाव नीति ताव दिहो अणेण पबिसंतो। वासुदेवो, भयसभेतस्स य से सीसं तडित्ति सयसिक्करं फुद्दति । एवं भयाध्यवसाने सति भिद्यते आयुरिति । द्वारं । यदुक्तं 'निमित्ते सति भिद्यते आयुरिति तन्निमित्तमनेकप्रकार प्रतिपादयन्नाह दंडकससत्थरजू अग्गी उद्गपडणं विसं वाला । सीउण्हे अरह भयं खुहा पिवासा य वाही य ॥ ७२५ ॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो।घसणघोलणपीलण आउस्स उवक्कमा एए ॥ ७२६॥ दार॥ __ व्याख्या-दण्डकशाशस्त्ररज्जवः अग्निः उदकपतनं विषं व्यालाः शीतोष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीपनिरोधः जीर्णाजीपणे च भोजन बहुशः घर्षणघोलणपीडनान्यायुषः उपक्रमहेतुत्वादुपक्रमा एते, कारणे कार्योपचारात्, यथा-तन्दुलान् वर्षति पर्जन्यस्तथा आयुर्घतमिति । तत्र दण्डादयः प्रसिद्धा एव, 'ग्याला' सप्पों उच्यन्ते, धणं चन्दनस्येव, घोलनम् अङ्गुष्ठकालिगृहीतसञ्चाल्यमानयूकाया इव, पीडनम् इक्ष्वादेरिवेति गाथार्थः॥ द्वारं । तथाऽऽहारे सत्यसति वा भिद्यते आयुर्यथा-ऐगो मरुगो छणे अट्ठारस वारे भुजिऊण सूलेण मओ, अण्णो पुण छुहाए मओत्ति । द्वारं । वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयनवेदनादिभिरनेके मृता इति । द्वार । तथा पराघाते सति भिद्यते आयुर्यथा-1 नगरी प्रविषान्तं दृष्ट्वा शीर्ष स्फुटिव्यतीति । धिरजातीयोऽपि मातुधान् प्रस्थाप्य यावद्याति तावदृष्टोऽनेन प्रविान् वासुदेवा, भवसनान्तस्य च तस्य | शीर्ष चटदिति शतशर्कर स्फुटितमिति । २ एको ब्राझणः क्षणेऽष्टादश वारान्भुक्त्वा अालेन मृतः, बन्यः पुनः क्षुधा सव इति । दीप अनुक्रम T ॥२७॥ JABERahind Smalaniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~549~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy